सोनी एसएमटी बोर्ड सोनी एसएमटी इत्यस्य महत्त्वपूर्णः भागः अस्ति, यस्य मुख्यतया एसएमटी इत्यस्य विविधसञ्चालनस्य कार्यस्य च नियन्त्रणं भवति । Sony SMT board इत्यस्य मुख्यकार्यं विशेषता च निम्नलिखितम् अस्ति ।
बोर्डस्य मुख्यकार्यम्
प्लेसमेण्ट् हेड् नियन्त्रयन्तु : प्लेसमेण्ट् हेड् एसएमटी यन्त्रस्य अतीव महत्त्वपूर्णः भागः अस्ति, तस्य मुख्यकार्यं च चूषणं, सुधारणं, फूत्कारं च अन्तर्भवति । वैक्यूम शोषणस्य सिद्धान्तस्य माध्यमेन Cassette अथवा BULK घटकाः चूषणनोजलं प्रति शोषिताः भवन्ति, ततः घटकानां केन्द्रविक्षेपं विक्षेपं च भागकॅमेरेण चिह्नितं भवति, तथा च XY अक्षेण RN अक्षेण च सम्यक् क्रियते, अन्ते च घटकाः PCB बोर्ड् इत्यत्र स्थापिताः भवन्ति ।
गतिनियन्त्रणम् : बोर्डस्य दायित्वं भवति यत् प्लेसमेण्ट् हेडस्य गतिं नियन्त्रयितुं भवति, यत्र समतलगतिः (XY अक्षः), ऊर्ध्वाधरगतिः (H अक्षः), क्रान्तिगतिः (RT अक्षः) तथा घूर्णनगतिः (RN अक्षः) च सन्ति येन सटीकगतिः सुनिश्चिता भवति तथा च स्थापनशिरस्य स्थितिः ।
फीडरप्रबन्धनम् : उत्पादनप्रक्रियायां सामग्रीनां आपूर्तिं सुनिश्चित्य फीडरस्य भारः, अवरोहणं, प्रतिस्थापनं च समाविष्टं फीडरस्य संचालनस्य प्रबन्धनस्य अपि बोर्डस्य दायित्वं भवति अनुप्रयोगपरिदृश्यानि तथा बोर्डानाम् वास्तविकप्रभावाः
सोनी एसएमटी बोर्ड् इत्यस्य व्यापकरूपेण उपयोगः विभिन्नेषु इलेक्ट्रॉनिकघटकस्थापननिर्माणपङ्क्तौ भवति, तथा च उच्चसटीकतायाः उच्चनिर्माणक्षमतायाः च आवश्यकताः पूर्तयितुं शक्नुवन्ति अस्य उच्चदक्षता बहुमुखी च आधुनिकविद्युत्निर्माणे महत्त्वपूर्णस्थानं भवति, विशेषतः तेषु परिदृश्येषु यत्र उच्चगति-उच्च-सटीक-उत्पादनस्य आवश्यकता भवति
सारांशेन सोनी एसएमटी बोर्ड् आधुनिकविद्युत्निर्माणस्य सटीकगतिनियन्त्रणस्य, कुशलप्रबन्धनकार्यस्य, अनुप्रयोगपरिदृश्यानां विस्तृतपरिधिद्वारा च सशक्तं तकनीकीसमर्थनं प्रदाति