DEK मुद्रकफलकं DEK द्वारा निर्मितः प्रमुखः घटकः अस्ति, यस्य उपयोगः मुख्यतया मुद्रकस्य संचालनं कार्यं च नियन्त्रयितुं भवति । DEK १९६९ तमे वर्षात् उन्नत-इलेक्ट्रॉनिक-संयोजन-निर्मातृणां कृते स्क्रीन-मुद्रक-प्रौद्योगिकीम् विकसितवान् अस्ति, तथा च पृष्ठ-माउण्ट्-प्रौद्योगिकी, अर्धचालक, ईंधन-कोशिका, सौर-कोशिका च इति क्षेत्रेषु समृद्धः अनुभवः उन्नत-प्रौद्योगिकी च अस्ति
तकनीकीविनिर्देशाः अनुप्रयोगाः च
DEK मुद्रकस्य तान्त्रिकविनिर्देशेषु अन्तर्भवति :
वायुचापः ≥5kg/cm2
पीसीबी बोर्ड आकार: MIN45mm × 45mm MAX510mm × 508mm
बोर्ड मोटाई: 0.4mm ~ 6mm
स्टेंसिल आकार: 736mm × 736mm
मुद्रण योग्य क्षेत्र: 510mm × 489mm
मुद्रण गति: 2~150mm/sec
मुद्रण दबाव: 0~20kg/in2
मुद्रणविधिः: एक-पास्-मुद्रणं वा द्वि-पास्-मुद्रणं वा सेट् कर्तुं शक्यते
Demolding गति: 0.1~20mm / सेकंड
स्थिति सटीकता: ± 0.025mm
एते तकनीकीविनिर्देशाः DEK मुद्रकं विविधविद्युत्सङ्घटनस्य आवश्यकतानां कृते उपयुक्तं कुर्वन्ति, विशेषतः उच्च-सटीकतायां उच्च-पुनरावृत्ति-प्रक्रियासु च