सोनी एसएमटी मेखला सोनी एसएमटी यन्त्रेषु उपयुज्यमानः महत्त्वपूर्णः घटकः अस्ति, यस्य उपयोगः मुख्यतया एसएमटी प्रक्रियायां विविधानां यांत्रिकगतिषु चालनार्थं समर्थनार्थं च भवति । सोनी एस एम टी मेखलानां विषये केचन विस्तृताः परिचयाः निम्नलिखितरूपेण सन्ति ।
मेखलानां अनुप्रयोगपरिदृश्यानि कार्याणि च
सोनी एसएमटी मेखला मुख्यतया एसएमटी प्रक्रियायां विविधानां यांत्रिकगतीनां समर्थनाय, चालनार्थं च उपयुज्यते । विशिष्टकार्यं अत्र अन्तर्भवति : १.
एसएमटी-शिरस्य समर्थनम् : मेखला संचरण-प्रणाल्याः माध्यमेन एसएमटी-शिरस्य समर्थनं करोति यत् तस्य सटीकं गतिं X तथा Y-दिशासु सुनिश्चितं करोति ।
संचरणतन्त्रम् : मेखला उपधातुं पूर्वनिर्धारितस्थानं प्रति प्रेषयति तथा च एसएमटी-समाप्तेः अनन्तरं अग्रिमप्रक्रियायां प्रेषयति यत् उपधातुस्य सटीकगतिः, स्थितिः च सुनिश्चिता भवति
अनुरक्षण एवं अनुरक्षण विधियाँ
सोनी एसएमटी बेल्टस्य दीर्घकालीनं स्थिरं च संचालनं सुनिश्चित्य नियमितरूपेण अनुरक्षणं, अनुरक्षणं च आवश्यकम् अस्ति:
नियमितरूपेण मापनं निरीक्षणं च : सुनिश्चितं कुर्वन्तु यत् यन्त्रस्य उत्पादनं उच्च-सटीकता-स्थितौ भवति, उत्पादस्य गुणवत्तायां सुधारः भवति, तथा च मेखला-परिधानस्य निरीक्षणं अनुकूलितं कुर्वन्तु
पृष्ठीयधूलिं स्वच्छं कुर्वन्तु : धूलिसञ्चयः तापविसर्जनं विद्युत्भागानाम् अतितापनं च प्रभावितं कर्तुं निवारयन्तु।
गति-अक्षं स्वच्छं कुर्वन्तु : गति-अक्षान्, यथा पेचः, मार्गदर्शक-रेल्, स्लाइडर-बेल्ट् इत्यादीन् नियमितरूपेण स्वच्छं कुर्वन्तु, येन यन्त्रस्य संचालनं धूलस्य प्रभावः न भवति
पूर्णनिरीक्षणम् : दीर्घकालीनसञ्चालनस्य अनन्तरं सम्भाव्यगुप्तसंकटानाम् समाधानार्थं पूर्णनिरीक्षणं क्रियते, यथा मेखलापरिधानं, रेखावृद्धिः, शिथिलाः पेचकाः इत्यादयः