JUKI SMT मशीनबेल्टस्य मुख्यं कार्यं SMT मशीनस्य सामान्यसञ्चालनं, पैचसटीकता च सुनिश्चित्य PCB बोर्डस्य स्थानान्तरणं, स्थापनं च भवति
मेखलायाः कार्यम्
संचरणकार्यम् : बेल्ट् पीसीबी बोर्डस्य स्थानान्तरणस्य उत्तरदायी भवति तथा च फीड् पोर्ट् तः एसएमटी मशीनस्य विभिन्नकार्यस्थानेषु परिवहनं करोति येन सुनिश्चितं भवति यत् पीसीबी बोर्डः एसएमटी क्षेत्रे सुचारुतया प्रविश्य एसएमटी संचालनं सम्पन्नं कर्तुं शक्नोति।
स्थितिनिर्धारणकार्यम् : संचरणप्रक्रियायाः समये मेखला सटीकस्थाननिर्धारणप्रणाल्याः उपयोगं करोति यत् सुनिश्चितं करोति यत् पीसीबीबोर्डः निर्दिष्टस्थाने सटीकरूपेण स्थगितुं शक्नोति, येन एसएमटीसञ्चालनस्य आधारः प्राप्यते
मेखलायाः सिद्धान्तः
संचरणतन्त्रम् : JUKI SMT यन्त्रस्य मेखलासंचरणतन्त्रे एकः गोलपेचः, रेखीयमोटरः च सन्ति । कन्दुकपेचः मुख्यः तापस्रोतः अस्ति, तस्य तापपरिवर्तनेन स्थापनस्य सटीकता प्रभाविता भविष्यति । अतः नवविकसितसंचरणप्रणाली मार्गदर्शकरेलमध्ये शीतलनप्रणालीयुक्ता अस्ति । रेखीयमोटरः घर्षणरहितं संचरणं प्रदाति, द्रुततरं च चालयति ।
मेखलायाः परिपालनं प्रतिस्थापनं च
नियमितनिरीक्षणम् : मेखलायाः सामान्यसञ्चालनं सुनिश्चित्य नियमितरूपेण परिधानस्य जाँचं कुर्वन्तु। एसएमटी-यन्त्रस्य सटीकतायां कार्यक्षमतां च प्रभावितं न कर्तुं गम्भीररूपेण जीर्णमेखलाः समये एव प्रतिस्थापयितुं आवश्यकाः सन्ति ।
सफाई तथा अनुरक्षणम् : मेखला स्वच्छा स्थापयन्तु येन धूलिः अशुद्धिः च तस्य संचरणप्रभावं न प्रभावितं करोति। नियमितरूपेण सफाई , अनुरक्षणं च कृत्वा मेखलायाः सेवाजीवनं विस्तारयितुं शक्यते |
उपर्युक्तकार्यस्य, सिद्धान्तानां, अनुरक्षणपद्धतीनां च परिचयस्य माध्यमेन भवान् SMT प्रक्रियायां JUKI SMT मशीनमेखलायाः महत्त्वपूर्णां भूमिकां अधिकतया अवगन्तुं शक्नोति।