SMT Parts
Panasonic plug-in machine cylinder PN:N401CDM2-690

पैनासोनिक प्लग-इन मशीन सिलेंडर PN:N401CDM2-690

पैनासोनिक-प्लग-इन्-यन्त्रस्य घूर्णन-सिलिण्डरस्य मुख्यकार्यं घूर्णन-गति-साक्षात्कारः, स्थिति-नियन्त्रणं, गति-परिवर्तनं च अन्तर्भवति

राज्य:नव In stock:have supply
विवरणानि

पैनासोनिक-प्लग-इन्-यन्त्रस्य घूर्णन-सिलिण्डरस्य मुख्यकार्यं घूर्णनगतिः, स्थितिनियन्त्रणं, गतिपरिवर्तनं च सन्ति ।

घूर्णनगतेः साक्षात्कारः : घूर्णनसिलिण्डरः वायुदाबसंकेतं घूर्णनगतिरूपेण परिवर्तयितुं यांत्रिकभागानाम् घूर्णनार्थं चालयितुं शक्नोति । एतत् रूपान्तरणं प्लग-इन्-यन्त्रं प्लग-इन्-प्रक्रियायाः आवश्यकतानां पूर्तये विविधानि परिभ्रमणक्रियाणि कर्तुं समर्थयति ।

स्थितिनियन्त्रणम् : वायुदाबसंकेतस्य निवेशं निर्गमं च नियन्त्र्य घूर्णनसिलिण्डरः स्थितिनियन्त्रणं, स्टॉपस्थितिनियन्त्रणं च इत्यादीनि कार्याणि साक्षात्कर्तुं शक्नोति प्लग-इन्-यन्त्रस्य सटीकसञ्चालनार्थं एतत् अतीव महत्त्वपूर्णं भवति तथा च प्लग-इन्-यन्त्रस्य सटीकताम् स्थिरतां च सुनिश्चितं कर्तुं शक्नोति ।

गतिपरिवर्तनम् : घूर्णनसिलिण्डरः वायुदाबसञ्चारस्य गतिं, दिशां, आकारं च परिवर्त्य भिन्नानि घूर्णनवेगं प्राप्तुं शक्नोति । एतेन प्लग-इन्-यन्त्रस्य विभिन्नकार्यस्थितीनां आवश्यकतानां च कृते लचीलाः समायोजनक्षमता प्राप्यन्ते ।

कार्यसिद्धान्त

घूर्णनसिलिण्डरस्य कार्यसिद्धान्तः अस्ति यत् संपीडितवायुद्वारा निर्गमशाफ्टं परस्परं प्रतिवर्तयितुं परिभ्रमितुं च चालयितुं शक्यते विशेषतः : १.

निवेशवायुदाबसंकेतः : यदा वायुदाबसंकेतः सिलिण्डरशरीरे निवेशितः भवति तदा सिलिण्डरशरीरे वायुदाबः पिस्टनस्य उपरि कार्यं करिष्यति

पिस्टनः आउटपुट् शाफ्टं परिभ्रमितुं चालयति : वायुदाबस्य क्रियायाः कारणात् पिस्टनः अग्रे गमिष्यति तथा च आउटपुट् शाफ्टं परिभ्रमितुं चालयिष्यति ।

आउटपुट् सिग्नल् : यथा यथा आउटपुट् शाफ्ट् परिभ्रमति तथा तथा रोटरी सिलिण्डरः यांत्रिकभागानाम् गतिं नियन्त्रयितुं भिन्नानि घूर्णनकोणं दिशासंकेतान् च निर्गन्तुं शक्नोति

वायुदाबसंकेतं नियन्त्रयन्तु : वायुदाबसंकेतानां निवेशनिर्गमं नियन्त्र्य घूर्णनसिलिण्डरः भिन्नानि घूर्णनवेगं, स्थितिनियन्त्रणं अन्यकार्यं च प्राप्तुं शक्नोति

अनुप्रयोगक्षेत्राणि

औद्योगिकस्वचालनं, रोबोट्, कन्वेयरबेल्ट्, वाहननिर्माणं, इलेक्ट्रॉनिकसाधननिर्माणं, पैकेजिंग् मशीनरी, खाद्यप्रसंस्करणं, एयरोस्पेस् च इत्यत्र रोटरीसिलिण्डरस्य व्यापकरूपेण उपयोगः भवति अस्य संकुचितसंरचनायाः, लघुभारस्य, बृहत्निर्गमस्य टोर्क्, द्रुतप्रतिक्रिया, उच्चविश्वसनीयता, सुलभं अनुरक्षणं, ऊर्जाबचनं पर्यावरणसंरक्षणं च इति कारणेन एतेषु क्षेत्रेषु घूर्णनसिलिण्डराः उत्तमं प्रदर्शनं कुर्वन्ति

सारांशेन, पैनासोनिक-प्लग-इन्-यन्त्रस्य घूर्णन-सिलिण्डरः घूर्णनगतिः, स्थितिनियन्त्रणं, गतिपरिवर्तनं च इत्यादीनां कार्याणां साक्षात्कारं कृत्वा प्लग-इन्-यन्त्रस्य संचालने महत्त्वपूर्णां भूमिकां निर्वहति, तथैव तस्य कुशलकार्यसिद्धान्तं, अनुप्रयोगानाम् विस्तृतपरिधिं च .

5. Panasonic plug-in machine rotary cylinder JVK JVK2 JVK3 N401CDM2-690



Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List