पैनासोनिक-प्लग-इन्-यन्त्रस्य घूर्णन-सिलिण्डरस्य मुख्यकार्यं घूर्णनगतिः, स्थितिनियन्त्रणं, गतिपरिवर्तनं च सन्ति ।
घूर्णनगतेः साक्षात्कारः : घूर्णनसिलिण्डरः वायुदाबसंकेतं घूर्णनगतिरूपेण परिवर्तयितुं यांत्रिकभागानाम् घूर्णनार्थं चालयितुं शक्नोति । एतत् रूपान्तरणं प्लग-इन्-यन्त्रं प्लग-इन्-प्रक्रियायाः आवश्यकतानां पूर्तये विविधानि परिभ्रमणक्रियाणि कर्तुं समर्थयति ।
स्थितिनियन्त्रणम् : वायुदाबसंकेतस्य निवेशं निर्गमं च नियन्त्र्य घूर्णनसिलिण्डरः स्थितिनियन्त्रणं, स्टॉपस्थितिनियन्त्रणं च इत्यादीनि कार्याणि साक्षात्कर्तुं शक्नोति प्लग-इन्-यन्त्रस्य सटीकसञ्चालनार्थं एतत् अतीव महत्त्वपूर्णं भवति तथा च प्लग-इन्-यन्त्रस्य सटीकताम् स्थिरतां च सुनिश्चितं कर्तुं शक्नोति ।
गतिपरिवर्तनम् : घूर्णनसिलिण्डरः वायुदाबसञ्चारस्य गतिं, दिशां, आकारं च परिवर्त्य भिन्नानि घूर्णनवेगं प्राप्तुं शक्नोति । एतेन प्लग-इन्-यन्त्रस्य विभिन्नकार्यस्थितीनां आवश्यकतानां च कृते लचीलाः समायोजनक्षमता प्राप्यन्ते ।
कार्यसिद्धान्त
घूर्णनसिलिण्डरस्य कार्यसिद्धान्तः अस्ति यत् संपीडितवायुद्वारा निर्गमशाफ्टं परस्परं प्रतिवर्तयितुं परिभ्रमितुं च चालयितुं शक्यते विशेषतः : १.
निवेशवायुदाबसंकेतः : यदा वायुदाबसंकेतः सिलिण्डरशरीरे निवेशितः भवति तदा सिलिण्डरशरीरे वायुदाबः पिस्टनस्य उपरि कार्यं करिष्यति
पिस्टनः आउटपुट् शाफ्टं परिभ्रमितुं चालयति : वायुदाबस्य क्रियायाः कारणात् पिस्टनः अग्रे गमिष्यति तथा च आउटपुट् शाफ्टं परिभ्रमितुं चालयिष्यति ।
आउटपुट् सिग्नल् : यथा यथा आउटपुट् शाफ्ट् परिभ्रमति तथा तथा रोटरी सिलिण्डरः यांत्रिकभागानाम् गतिं नियन्त्रयितुं भिन्नानि घूर्णनकोणं दिशासंकेतान् च निर्गन्तुं शक्नोति
वायुदाबसंकेतं नियन्त्रयन्तु : वायुदाबसंकेतानां निवेशनिर्गमं नियन्त्र्य घूर्णनसिलिण्डरः भिन्नानि घूर्णनवेगं, स्थितिनियन्त्रणं अन्यकार्यं च प्राप्तुं शक्नोति
अनुप्रयोगक्षेत्राणि
औद्योगिकस्वचालनं, रोबोट्, कन्वेयरबेल्ट्, वाहननिर्माणं, इलेक्ट्रॉनिकसाधननिर्माणं, पैकेजिंग् मशीनरी, खाद्यप्रसंस्करणं, एयरोस्पेस् च इत्यत्र रोटरीसिलिण्डरस्य व्यापकरूपेण उपयोगः भवति अस्य संकुचितसंरचनायाः, लघुभारस्य, बृहत्निर्गमस्य टोर्क्, द्रुतप्रतिक्रिया, उच्चविश्वसनीयता, सुलभं अनुरक्षणं, ऊर्जाबचनं पर्यावरणसंरक्षणं च इति कारणेन एतेषु क्षेत्रेषु घूर्णनसिलिण्डराः उत्तमं प्रदर्शनं कुर्वन्ति
सारांशेन, पैनासोनिक-प्लग-इन्-यन्त्रस्य घूर्णन-सिलिण्डरः घूर्णनगतिः, स्थितिनियन्त्रणं, गतिपरिवर्तनं च इत्यादीनां कार्याणां साक्षात्कारं कृत्वा प्लग-इन्-यन्त्रस्य संचालने महत्त्वपूर्णां भूमिकां निर्वहति, तथैव तस्य कुशलकार्यसिद्धान्तं, अनुप्रयोगानाम् विस्तृतपरिधिं च .