पैनासोनिक एसएमटी यन्त्राणां कॅमेराकार्यं मुख्यतया बहुकार्यपरिचयकैमरा, 3D संवेदकाः च सन्ति, ये एसएमटीयन्त्राणां संचालने महत्त्वपूर्णां भूमिकां निर्वहन्ति
बहु-कार्य-परिचय-कॅमेरा
बहु-कार्य-परिचय-कॅमेरा मुख्यतया घटकानां ऊर्ध्वतां दिशा-स्थितिं च ज्ञातुं, उच्च-गति-परिचयस्य साक्षात्काराय, विशेष-आकारस्य घटकानां स्थिर-उच्च-गति-स्थापनस्य समर्थनाय च उपयुज्यते अयं कॅमेरा शीघ्रं समीचीनतया च घटकानां ऊर्ध्वतां स्थानं च चिन्तयितुं शक्नोति येन संस्थापनस्य सटीकता, कार्यक्षमता च सुनिश्चिता भवति ।
3D संवेदक
3D संवेदकः उच्चगुणवत्तायुक्तं संस्थापनं सुनिश्चित्य समग्रस्कैनिङ्गद्वारा उच्चवेगेन घटकानां पत्ताङ्गीकरणं कर्तुं शक्नोति । एषः संवेदकः विशेषतया IC घटकानां चिप्स् च संस्थापनार्थं उपयुक्तः अस्ति । उच्चगुणवत्तायुक्तानां स्थानान्तरणयन्त्राणां माध्यमेन उच्चसटीकतास्थापनं प्राप्तुं शक्यते, यत् POP, C4 इत्यादीनां उच्चसटीकस्थापनकार्याणां कृते उपयुक्तम् अस्ति ।
पैनासोनिक एसएमटी यन्त्राणां अन्यकार्यम्
पैनासोनिक एसएमटी यन्त्राणां निम्नलिखितकार्यम् अपि भवति : उच्चोत्पादकता : द्वय-पट्टिकास्थापनपद्धतेः उपयोगेन यदा एकः पटलः घटकान् संस्थापयति तदा अन्यः पक्षः उत्पादकतासुधारार्थं उपधातुं प्रतिस्थापयितुं शक्नोति
लचीला संस्थापनरेखाविन्यासः : ग्राहकाः स्वतन्त्रतया संस्थापनरेखानोजलं, फीडरं, घटकआपूर्तिभागं च चयनं कृत्वा निर्मातुं शक्नुवन्ति, सर्वोत्तमनिर्माणरेखासंरचनां प्राप्तुं PCB तथा घटकेषु परिवर्तनस्य समर्थनं कुर्वन्ति।
प्रणालीप्रबन्धनम् : उत्पादनरेखाः, कार्यशालाः, कारखानानि च व्यापकरूपेण प्रबन्धयितुं, परिचालनहानिः, कार्यप्रदर्शनहानिः, दोषहानिः च न्यूनीकर्तुं, समग्रसाधनदक्षतायां (OEE) सुधारं कर्तुं प्रणालीसॉफ्टवेयरस्य उपयोगं कुर्वन्तु
एते कार्याणि मिलित्वा एसएमटी-पैच-प्रसंस्करण-उपकरणेषु पैनासोनिक-प्लेसमेण्ट्-यन्त्राणां उच्च-दक्षतां स्थिरतां च सुनिश्चितयन्ति, विशेषतः मध्य-उच्च-अन्त-बाजारे