एस्बियन एसएमटी (AX501) इति फिलिप्स् इत्यनेन निर्मितं उन्नतं एसएमटी अस्ति, यस्य उपयोगः इलेक्ट्रॉनिक्स-निर्माण-उद्योगे बहुधा भवति ।
तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण
एस्बियन एसएमटी इत्यस्य निम्नलिखित-तकनीकी-मापदण्डाः, कार्य-प्रदर्शन-लक्षणाः च सन्ति ।
एसएमटी गतिः : प्रतिघण्टां १६५,००० घटकाः संसाधितुं शक्यन्ते (IPC9850 मानकानुसारम्) ।
प्लेसमेण्ट् सटीकता : प्लेसमेण्ट् सटीकता ३५ माइक्रोन (चिप्स्) तथा २५ माइक्रोन् (QFP) यावत् भवति, तथा च प्लेसमेण्ट् गुणवत्ता १ डीपीएम इत्यस्मात् न्यूना भवति ।
घटक-आकार-परिधिः : घटकानां परिधिः यस्य संसाधनं कर्तुं शक्यते, तस्मिन् 0.4 x 0.2 mm (01005) तः 45 x 45 mm पर्यन्तं ICs सन्ति, ये QFP, BGA, μBGA तथा CSP इत्यादीनां विविध-सूक्ष्म-पिच-संकुलानाम् उपयुक्ताः सन्ति
नियन्त्रणप्रणाली : उन्नतदृश्यपरिचयप्रणाल्या बुद्धिमान् नियन्त्रणप्रणाल्या च सुसज्जिता स्वचालितसञ्चालनस्य बुद्धिमान् प्रबन्धनस्य च साक्षात्कारं कर्तुं शक्नोति, तथा च प्लेसमेण्ट् सटीकतायां दक्षतायां च सुधारं कर्तुं शक्नोति।
अनुप्रयोगक्षेत्रं तथा विपण्यप्रदर्शनम्
Asbion SMT इत्यस्य इलेक्ट्रॉनिक्स-निर्माण-उद्योगे, विशेषतः मोबाईल-फोन-सङ्गणक-सञ्चार-उपकरण-आदिक्षेत्रेषु विस्तृत-अनुप्रयोगाः सन्ति विभिन्न इलेक्ट्रॉनिक उत्पाद।
सारांशेन, एस्बियन एसएमटी यन्त्रेण इलेक्ट्रॉनिक्सनिर्माणउद्योगे स्वस्य कुशलेन, सटीकप्रदर्शनेन, विस्तृतप्रयोगैः च उत्तमं प्रदर्शनं कृतम् अस्ति, उद्यमानाम् निर्मातृणां च कृते आदर्शः विकल्पः अस्ति