JUKI प्लेसमेण्ट् मशीन कॅमेरा इत्यस्य मुख्यकार्यं "चूषण/पैच् मॉनिटरिंग्" तथा "घटक उपस्थितिनिर्णयः" च सन्ति, ये प्लेसमेण्ट् शिरसि स्थापितेन अति-लघु कॅमेरेण साकाराः भवन्ति, यः वास्तविकसमये चित्राणि गृहीतुं शक्नोति तथा च चूषणं रक्षितुं शक्नोति तथा च... घटकानां लोडिंग् क्रियाः। चूषण/पैचनिरीक्षणकार्यं चूषण/पैचनिरीक्षणकार्यं JUKI प्लेसमेण्ट् मशीनस्य उन्नतकार्य्येषु अन्यतमम् अस्ति, यस्य उपयोगः मुख्यतया दोषकारणविश्लेषणाय घटकस्थितिनिरीक्षणाय च भवति विशिष्टकार्यं भवति: दोषकारणविश्लेषणसाधनम् : गृहीतचित्रं दत्तांशकोशे रक्षतु, तथा च दोषः भवति चेत् दत्तांशकोशात् चित्रदत्तांशं अन्वेष्टुम्, यत् कारणविश्लेषणार्थं सुविधाजनकम् अस्ति कैमरा मोड तथा डिजिटल जूम कार्य : उपयोक्तृभ्यः प्लेसमेण्ट् प्रक्रियायाः अधिकस्पष्टतया अवलोकने सहायतार्थं विश्लेषणसमर्थनकार्यस्य धनं प्रदाति । घटक-उपस्थिति-निर्णयः : स्थापनात् पूर्वं पश्चात् च बिम्बानां तुलनां कृत्वा घटकाः सम्यक् स्थापिताः सन्ति वा इति निर्णयः भवति । दत्तांशकोशप्रबन्धनम् : गृहीतचित्रं स्थापनयन्त्रसूचना च रक्षन्तु, येन उपयोक्तारः ऐतिहासिकदत्तांशं द्रष्टुं बैकअपसञ्चिकातः निर्दिष्टदत्तांशकोशं चयनं कर्तुं शक्नुवन्ति । नवीन विविधता सब्सट्रेट उत्पादनसहायता : नवीनविविधता सब्सट्रेटस्य उत्पादनसमये मानकप्रतिमानि वास्तविकनिर्माणप्रतिमानि च प्रदर्श्यन्ते येन प्लेसमेण्ट्स्थितेः सत्यापने सहायता भवति तथा च उत्पादनसमयं लघु भवति घटकउपस्थितिनिर्णयकार्यम्
घटक-उपस्थिति-निर्णय-कार्यं माउण्ट्-करणात् पूर्वं पश्चात् च चित्राणां तुलनां कृत्वा घटकः सम्यक् माउण्ट् कृतः वा इति निर्धारयति । इदं कार्यं उत्पादनप्रक्रियायां अतीव महत्त्वपूर्णं भवति, तथा च समये एव माउण्टिंग् समस्यानां आविष्कारं समाधानं च कर्तुं साहाय्यं कर्तुं शक्नोति, उत्पादनदक्षतां उत्पादस्य गुणवत्तां च सुनिश्चितं करोति
तकनीकीविनिर्देशाः प्रयोज्यप्रतिमानाः च
JUKI माउण्टरस्य सक्शन/माउण्टिङ्ग् मॉनिटरिंग् कार्यं विविधमाडलयोः कृते प्रयोज्यम् अस्ति, यत्र KE-2070, KE-2080, FX-3R, KE-3010, KE-3020V, KE-3020VR, इत्यादयः सन्ति एते मॉडलाः अति-लघु-कैमराणि ये चित्राणि गृहीत्वा घटकानां चूषण-भार-क्रियाः रक्षितुं शक्नुवन्ति माउण्टिङ्ग् प्रक्रियायाः सटीकता विश्वसनीयता च सुनिश्चित्य वास्तविकसमये।