सोनी एसएमटी कॅमेरा इत्यस्य मुख्यं कार्यं एसएमटी यन्त्रस्य सटीकसञ्चालनं सुनिश्चित्य इलेक्ट्रॉनिकघटकानाम् अभिज्ञानं, स्थाननिर्धारणं च भवति ।
उच्च-रिजोल्यूशन-कैमरा-प्रतिबिम्ब-संसाधन-प्रौद्योगिक्याः माध्यमेन सोनी-एसएमटी-कॅमेरा-इत्यनेन विभिन्नानां लघु-इलेक्ट्रॉनिक-घटकानाम्, यथा प्रतिरोधकं, संधारित्रं, डायोडं, ट्रांजिस्टरं, जटिल-एकीकृत-परिपथं च सटीकरूपेण चिन्तयितुं शक्यते एतेषां घटकानां आकारः लघु 0201 संकुलात् बृहत्तरेषु QFP, BGA इत्यादिसंकुलपर्यन्तं भवति । विशेषतः, कॅमेरा इत्यस्य मुख्यकार्यं भवति: घटकपरिचयः : उच्च-संकल्प-कॅमेरा-माध्यमेन घटकस्य चित्रं गृह्णाति, तथा च घटकस्य प्रकारं, आकारं, स्थानं च चिन्तयितुं चित्र-संसाधन-प्रौद्योगिक्याः उपयोगं करोति स्थितिशुद्धिः : घटकस्य पहिचानस्य अनन्तरं कॅमेरा घटकस्य केन्द्रविक्षेपं विक्षेपं च सम्यक् करिष्यति यत् घटकं लक्ष्यस्थाने सटीकरूपेण स्थापयितुं शक्यते इति सुनिश्चितं करिष्यति एते कार्याणि सोनी एसएमटी यन्त्राणि उच्चसटीकतायाः उच्चदक्षतायाः च आवश्यकतानुसारं विविधविद्युत्घटकानाम् स्थापनकार्यं सम्पन्नं कर्तुं समर्थयन्ति, तथा च इलेक्ट्रॉनिक्सनिर्माणउद्योगे व्यापकरूपेण उपयुज्यन्ते
