सोनी एसएमटी इत्यस्य कॅमेरा-प्रणाली एसएमटी-प्रक्रियायां महत्त्वपूर्णां भूमिकां निर्वहति, यत्र मुख्यतया भागपरिचयः, सुधारणकार्यं च अन्तर्भवति ।
कॅमेरा प्रणाल्याः कार्यसिद्धान्तः कार्यः च
सोनी एसएमटी इत्यस्य कॅमेरा-प्रणाली उच्च-रिजोल्यूशन-कैमराणां, इमेज-प्रोसेसिंग्-प्रौद्योगिक्याः च माध्यमेन इलेक्ट्रॉनिक-घटकानाम् समीचीनतया पहिचानं करोति, स्थानं च ददाति । विशेषतः कॅमेरा-प्रणाल्याः कार्यप्रवाहे निम्नलिखितपदार्थाः समाविष्टाः सन्ति ।
चूषणचिप्स् : वैक्यूमशोषणद्वारा फीडरतः घटकान् चूषयति।
सुधारः : घटकानां केन्द्र-अफसेट्-विक्षेपं च चिन्तयितुं पार्ट्स्-कॅमेरा-उपयोगः, तथा च XY-अक्षस्य RN-अक्षस्य च माध्यमेन तेषां सुधारणम् ।
चिप्स् फूत्कारः : विद्युत्चुम्बकीयजॉयस्टिकेन चालितः नोजलः घटकान् PCB बोर्ड् इत्यत्र स्थापयति ।
एसएमटी यन्त्राणां विभिन्नमाडलस्य कॅमेराप्रणालीषु भेदाः
सोनी एस एम टी यन्त्राणां भिन्नाः मॉडल् अपि कॅमेरा प्रणालीषु भिन्नाः सन्ति । उदाहरणार्थं, SI-G200 मॉडल् उच्चगतिग्रहीय SMT संयोजकद्वयेन सुसज्जितम् अस्ति, ये अत्यन्तं लघुतः बृहत् अनियमितरूपेण यावत् इलेक्ट्रॉनिकघटकानाम् संचालनं कर्तुं शक्नुवन्ति, यत्र 40μ, 3σ1 पर्यन्तं स्थापनसटीकता भवति SI-F130 मॉडल् इत्यस्मिन् उच्च-सटीकतायुक्तः प्लेसमेण्ट्-शिरः अस्ति यः 0402 तः 12mm IC पर्यन्तं घटकान् 50μ इत्यस्य प्लेसमेण्ट्-सटीकतायाः सह सम्भालितुं शक्नोति ।
कॅमेरा-प्रणाल्याः तकनीकी-मापदण्डाः, अनुरक्षणं च
सोनी-स्थापनयन्त्रस्य कॅमेरा-प्रणाली तकनीकी-मापदण्डेषु उत्तमं प्रदर्शनं करोति । यथा, SI-G200 इत्यस्य स्थापनवेगः 45,000cph यावत् प्राप्तुं शक्नोति तथा च स्थापनस्य सटीकता 45μ, 3σ1 भवति । दैनिकरक्षणे नियमितरूपेण लेन्सस्य स्वच्छता, इमेज प्रोसेसिंग् सिस्टम् इत्यस्य परीक्षणं च आवश्यकं भवति यत् तस्य सामान्यं कार्यं सुनिश्चितं भवति । तदतिरिक्तं नियमितमापनं स्नेहनं च कॅमेरा-प्रणाल्याः उच्चसटीकतां निर्वाहयितुम् अपि महत्त्वपूर्णाः उपायाः सन्ति ।
सारांशेन सोनी-स्थापनयन्त्रस्य कॅमेरा-प्रणाली उच्च-सटीक-प्रतिबिम्ब-संसाधन-सुधार-कार्ययोः माध्यमेन स्थापन-प्रक्रियायाः सटीकताम्, कार्यक्षमतां च सुनिश्चितं करोति, आधुनिक-इलेक्ट्रॉनिक-निर्माणे च अनिवार्यं प्रमुखं उपकरणम् अस्ति