सोनी एस एम टी यन्त्राणां उपयोगे सोनी एस एम टी केबलस्य महत्त्वपूर्णा भूमिका अस्ति । ते एसएमटी-यन्त्राणां सामान्यसञ्चालनं कुशलं उत्पादनं च सुनिश्चितयन्ति । Sony SMT केबलस्य विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
केबलस्य प्रकाराः उपयोगाः च
सोनी एस एम टी केबलस्य अनेकाः प्रकाराः सन्ति, यत्र निम्नलिखितम् अस्ति किन्तु एतेषु एव सीमितं न भवति ।
CCU केबल: यन्त्रस्य सामान्यसञ्चालनं संचालनं च सुनिश्चित्य SMT यन्त्रस्य नियन्त्रण-एककं (CCU) संयोजयितुं उपयुज्यते ।
नोजल केबल: घटकान् उद्धर्तुं स्थापयितुं च नोजलं SMT यन्त्रं च संयोजयति।
सबस्ट्रेट् कॅमेरा केबलः : घटकस्य स्थितिं चिन्तयितुं स्थानं ज्ञातुं च सबस्ट्रेट् कॅमेरा संयोजयति ।
एन्कोडर केबल: यन्त्रस्य गतिस्थितिं स्थानं च ज्ञातुं एन्कोडरं संयोजयति ।
केबलस्य विनिर्देशाः मापदण्डाः च
सोनी एस एम टी यन्त्रस्य केबलस्य विनिर्देशाः मापदण्डाः च मॉडलस्य आधारेण भिन्नाः भवन्ति । यथा, SI-E1100 मॉडलस्य SMT केबल् मध्ये निम्नलिखितविनिर्देशाः सन्ति ।
1-823-175-12: सीसीयू केबल।
1-838-355-11: G200MK5/MK7 का Y अक्ष।
1-829-493-12: F130WK के X अक्ष।
1-791-663-17: E1100 के X अक्ष।
एते केबलाः सुनिश्चितयन्ति यत् प्लेसमेण्ट् मशीनस्य विविधाः घटकाः समन्वयेन संवादं कर्तुं कार्यं च कर्तुं शक्नुवन्ति, तस्मात् उत्पादनदक्षतायां प्लेसमेण्ट् सटीकतायां च सुधारः भवति
केबलानां संयोजनस्य स्थापनायाः अनुरक्षणस्य च पद्धतयः
केबल्-संयोजक-सोनी-प्लेसमेण्ट्-यन्त्रस्य स्थापनां, परिपालनं च कुर्वन् निम्नलिखित-बिन्दुषु ध्यानं ददातु ।
स्थापनापूर्वनिरीक्षणम् : असङ्गतिजन्यविफलतां परिहरितुं सुनिश्चितं कुर्वन्तु यत् संयोजककेबलानां मॉडल् विनिर्देशश्च प्लेसमेण्ट् मशीनेन सह मेलति।
सम्यक् संयोजनम् : प्रत्येकं घटकं निर्देशानुसारं सम्यक् संयोजयन्तु येन सुनिश्चितं भवति यत् संयोजनं दृढं भवति तथा च सम्पर्कः उत्तमः अस्ति।
नियमितनिरीक्षणम् : नियमितरूपेण संयोजककेबल्-परिधानस्य, वृद्धत्वस्य च जाँचं कुर्वन्तु, तथा च यन्त्रस्य सामान्यसञ्चालनं सुनिश्चित्य क्षतिग्रस्तसंयोजककेबल्-समये प्रतिस्थापयन्तु