सोनी एसएमटी नोजल बार एकः महत्त्वपूर्णः भागः अस्ति यः एसएमटी शिरः नोजलं च संयोजयति, मुख्यतया इलेक्ट्रॉनिकघटकानाम् सटीकस्थापनार्थं स्थापनायै च उपयुज्यते एसएमटी प्रक्रियायाः समये इलेक्ट्रॉनिकघटकस्य उपरि नोजलं सटीकरूपेण स्थापयितुं, नकारात्मकदबावेन नोजलस्य उपरि घटकं शोषयितुं, ततः पीसीबी बोर्डे सटीकरूपेण स्थापयितुं नोजलपट्टिका उत्तरदायी भवति अस्मिन् क्रियाश्रृङ्खले एसएमटी-सटीकताम् कार्यक्षमतां च सुनिश्चित्य नोजल-पट्टिकायाः अत्यन्तं उच्च-सटीकता-स्थिरता च आवश्यकी भवति । प्रकाराः कार्याणि च एसएमटी-यन्त्रस्य भिन्न-भिन्न-माडल-एसएमटी-आवश्यकतानां अनुसारं नोजल-पट्टिकां नियत-समायोज्य-प्रकारेषु विभक्तुं शक्यते: स्थिर-नोजल-पट्टिका: सामान्यतया एसएमटी-यन्त्राणां विशिष्ट-माडल-कृते उपयुज्यते, लम्बता कोणं च नियतं भवति, न च भवितुम् अर्हति समायोजितम् । समायोज्य नोजल बार: अधिकं लचीला, विभिन्न आकारस्य आकारस्य च इलेक्ट्रॉनिकघटकानाम् अनुकूलतायै भिन्न-भिन्न-एसएमटी-आवश्यकतानां अनुसारं समायोजितुं शक्यते। संस्थापनसावधानी नोजलबारस्य स्थापनायां निम्नलिखितबिन्दुषु ध्यानं ददातु: सटीकताआवश्यकता: यतः नोजलपट्टिकायाः सटीकता एसएमटी-सटीकताम् प्रत्यक्षतया प्रभावितं करोति, तस्मात् विचलनं परिहरितुं संस्थापनप्रक्रियायाः समये तस्य सटीकतायां विशेषं ध्यानं दातव्यम्। स्थिरता : नोजल-पट्टिकायाः उत्तमस्थिरता आवश्यकी भवति यत् पैच-प्रक्रियायाः समये कोऽपि कम्पः वा विचलनं वा न भवति इति सुनिश्चितं भवति । उपयुक्तं निश्चयविधिं चित्वा सर्वे बन्धकाः दृढाः विश्वसनीयाः च सन्ति इति सुनिश्चितं कुर्वन्तु।
संगतता : पैचयन्त्रेण सह तस्य संगततायाः विषये विचारः आवश्यकः । पैच-यन्त्राणां भिन्न-भिन्न-माडल-मध्ये भिन्न-प्रकारस्य नोजल-पट्टिकानां आवश्यकता भवितुम् अर्हति ।
पैच-दक्षतायां प्रभावः नोजल-पट्टिकायाः कार्यक्षमता प्रत्यक्षतया पैच-दक्षतां प्रभावितं करोति । यदि नोजल-पट्टिका पर्याप्तं सटीकं नास्ति अथवा तस्य स्थिरता दुर्बलं भवति तर्हि तस्य कारणेन पट्टिकाप्रक्रियायां व्यभिचारः दोषाः वा भवितुम् अर्हन्ति, येन पट्टिकायाः कार्यक्षमता न्यूनीभवति तदतिरिक्तं यदि नोजलबारस्य प्रकारः आकारः च इलेक्ट्रॉनिकघटकैः सह न मेलति तर्हि तस्य प्रभावः पैच इफेक्ट् अपि भवितुम् अर्हति अथवा इलेक्ट्रॉनिकघटकानाम् अपि क्षतिः भवितुम् अर्हति