IPG Photonics इति उच्चशक्तियुक्तस्य फाइबर लेजरस्य प्रमुखः वैश्विकनिर्माता अस्ति । अस्य उत्पादाः उच्चदक्षतायाः, दीर्घायुषः, स्थिरतायाः च कृते प्रसिद्धाः सन्ति, औद्योगिकप्रक्रियाकरणे, सैन्य, चिकित्सा, वैज्ञानिकसंशोधनयोः व्यापकरूपेण उपयोगः भवति आईपीजी लेजर मुख्यतया त्रयः वर्गाः विभक्ताः सन्ति : निरन्तरतरङ्ग (CW) लेजर, अर्ध-निरन्तर तरङ्ग (QCW) लेजर तथा स्पंदित लेजर, यस्य शक्तिः कतिपयेभ्यः वाट्-तः दशकिलोवाट्-पर्यन्तं भवति
एकः विशिष्टः IPG लेजरः निम्नलिखितकोरमॉड्यूलैः युक्तः भवति ।
1. पम्प स्रोत मॉड्यूल: लेजर डायोड सरणी सहित
2. तन्तु अनुनादकः : यटरबियम-डोप्ड् तन्तुः तथा ब्रैग् जाली
3. विद्युत् आपूर्ति तथा नियन्त्रण प्रणाली: परिशुद्धता बिजली आपूर्ति तथा निगरानी परिपथ
4. शीतलनप्रणाली : द्रवशीतलनयन्त्रं वा वायुशीतलनयन्त्रम्
5. बीम संचरण प्रणाली: आउटपुट फाइबर तथा कोलिमेटर
2. सामान्यदोषनिदानविधयः
२.१ दोषसङ्केतविश्लेषणम्
IPG लेजराः सम्पूर्णेन स्वनिदानप्रणाल्या सुसज्जिताः सन्ति, यदा असामान्यता भवति तदा तत्सम्बद्धः त्रुटिसङ्केतः प्रदर्शितः भविष्यति । सामान्यदोषसङ्केतेषु अन्तर्भवन्ति : १.
• E101: शीतलन प्रणाली विफलता
• E201: पावर मॉड्यूल असामान्यता
• E301: ऑप्टिकल सिस्टम अलार्म
• E401: नियन्त्रणप्रणालीसञ्चारदोषः
• E501: सुरक्षा इन्टरलॉक ट्रिगर
2.2 कार्यप्रदर्शनमापदण्डनिरीक्षणम्
अनुरक्षणात् पूर्वं निम्नलिखितमुख्यमापदण्डाः अभिलेखिताः भवेयुः ।
1. निर्धारितमूल्यात् निर्गमशक्तिस्य विचलनम्
2. किरणस्य गुणवत्तायां परिवर्तनं (M2 कारकम्) .
3. शीतलकस्य तापमानं प्रवाहं च
4. धारा/वोल्टेजस्य उतार-चढावः
5. प्रत्येकस्य मॉड्यूलस्य तापमानवितरणं
२.३ निदानसाधनानाम् उपयोगः
• IPG समर्पितं निदानसॉफ्टवेयरम् : IPG सेवासाधनम्
•फाइबर अन्त्यमुखविज्ञापकः: आउटपुट् अन्त्यमुखस्य दूषणस्य वा क्षतिस्य वा जाँचं कुर्वन्तु
•स्पेक्ट्रम विश्लेषक: उत्पादन तरंगदैर्ध्य स्थिरता का पता लगाएं
•थर्मल इमेजर : असामान्य हॉट स्पॉट् स्थानं ज्ञातव्यम्
III. कोर मॉड्यूल रखरखाव प्रौद्योगिकी
३.१ प्रकाशीयप्रणालीरक्षणम्
सामान्यसमस्याः : १.
•निर्गम शक्ति न्यूनीकरण
•पुञ्जस्य गुणवत्ता क्षीणा भवति
•फाइबर अन्ते दूषणं वा क्षतिं वा भवति
अनुरक्षणपदार्थाः : १.
1. मुखस्य सफाई समाप्तम् : १.
o समर्पितं तन्तुसफाईदण्डं अभिकर्मकं (आइसोप्रोपाइल अल्कोहल) च उपयुज्यताम् ।
o "आर्द्र-शुष्क" द्विचरणीयपद्धतिं अनुसरणं कुर्वन्तु
o सफाईकोणं ३०-४५ डिग्रीपर्यन्तं स्थापयन्तु
2. तन्तुप्रतिस्थापनम् : १.
संचालन प्रक्रिया
1. शक्तिं निष्क्रियं कृत्वा संधारित्रस्य निर्वहनं प्रतीक्षन्तु
2. तन्तुस्य मूलस्थानं चिह्नितव्यम्
3. तन्तुक्लैम्पं शिथिलं कुर्वन्तु
4. क्षतिग्रस्तं तन्तुं निष्कासयन्तु (मोचनं परिहरन्तु) .
5. नूतनं तन्तुं स्थापयन्तु (प्राकृतिकं मोचनं स्थापयन्तु) .
6. समीचीनतया संरेखणं कृत्वा निश्चयं कुर्वन्तु
7. शक्ति क्रमिकपुनर्प्राप्तिपरीक्षा
3. कोलिमेटर समायोजनम् : १.
o संरेखणे सहायतार्थं रक्तप्रकाशसूचकस्य उपयोगं कुर्वन्तु
o प्रत्येकं सूक्ष्म-समायोजन-पेचम् १/८ वारं न अतिक्रमेत्
o उत्पादनशक्तिपरिवर्तनस्य वास्तविकसमयनिरीक्षणम्