SMT Parts
Han's High Power Laser HLD Series

हानस्य उच्चशक्तिलेजर एचएलडी श्रृङ्खला

HAN'S HLD Series इति उच्चशक्तियुक्ता संकरलेजरयन्त्रश्रृङ्खला HAN'S LASER इत्यनेन प्रक्षेपिता अस्ति । अस्मिन् तन्तुलेजरस्य अर्धचालकलेजरस्य च तान्त्रिकलाभान् संयोजयति

राज्य:नव In stock:have supply
विवरणानि

HAN'S HLD Series लेजरस्य गहनविश्लेषणम्

I. उत्पादस्य स्थितिः

HAN'S HLD Series इति उच्चशक्तियुक्ता संकरलेजरयन्त्रश्रृङ्खला HAN'S LASER इत्यनेन प्रक्षेपिता अस्ति । एतत् फाइबर लेजरस्य अर्धचालकलेजरस्य च तकनीकीलाभान् संयोजयति तथा च औद्योगिक-श्रेणीयाः मोटधातुप्रक्रियाकरणाय उच्च-प्रतिबिम्बितसामग्रीप्रक्रियाकरणाय च डिजाइनं कृतम् अस्ति

2. मूलमापदण्डाः तथा तकनीकीविशेषताः

1. मूलभूताः कार्यप्रदर्शनमापदण्डाः

पैरामीटर्स् HLD श्रृङ्खला विशिष्टविनिर्देशाः

लेजर प्रकार तन्तु + अर्धचालक संकर उत्तेजना

तरंगदैर्ध्य 1070nm±5nm (अनुकूलित)

शक्तिपरिधिः 1kW-6kW (बहुगियार् वैकल्पिकम्)

बीम गुणवत्ता (BPP) 2.5-6mm·mrad

मॉडुलेशन आवृत्ति 0-20kHz (वर्ग तरंग समायोज्य)

विद्युत-आप्टिकल दक्षता >३५% २.

2. संकरप्रौद्योगिक्याः मूललाभाः

द्वय-पुञ्जसहकारिनिर्गमः : १.

तन्तु लेजरः उच्चपुञ्जगुणवत्तां (BPP≤4) प्रदाति ।

अर्धचालक लेजर: पिघलितकुण्डस्य स्थिरतां वर्धयति (उच्च-प्रतिबिम्बितसामग्रीणां कृते)

बुद्धिमान् मोड स्विचिंग् : १.

शुद्धतन्तुविधिः (सटीककटनम्) २.

संकरविधिः (मोटी प्लेट वेल्डिंग) २.

शुद्ध अर्धचालक मोड (पृष्ठीय ताप उपचार) २.

वास्तविकसमये शक्तिक्षतिपूर्तिः : १.

±1% शक्तिस्थिरता (बन्द-पाशसंवेदकप्रतिक्रिया सह)

3. प्रणाली वास्तुकला तथा अभिनव डिजाइन

1. हार्डवेयर रचना

द्वयलेजर इञ्जिन : १.

फाइबर लेजर मॉड्यूल (IPG photon source technology) 1.1.

प्रत्यक्ष अर्धचालक लेजर सरणी (Hanzhixing पेटन्ट)

संकर प्रकाशिक मार्ग प्रणाली : १.

तरङ्गदैर्ध्ययुग्मक (हानि <3%) .

अनुकूली फोकसिंग सिर (फोकल लंबाई 150-300mm समायोज्य)

बुद्धिमान् नियन्त्रणप्रणाली : १.

औद्योगिक PC + FPGA वास्तविक समय नियन्त्रण

समर्थन OPC UA/EtherCAT

2. कार्यगुणानां तुलना

मोड बीम लक्षण विशिष्ट अनुप्रयोग

रेशा प्रबल मोड BPP=2.5 स्टेनलेस स्टील परिशुद्धता काटन

संकरविधा BPP=4+उच्चतापीयस्थिरता ताम्रस्य एल्युमिनियमस्य च विषमधातुवेल्डिंगम्

अर्धचालक मोड BPP=6+गहरी प्रवेश क्षमता 10mm कार्बन इस्पात गहरी संलयन वेल्डिंग

IV. विशिष्ट औद्योगिक अनुप्रयोग

1. कठिनसामग्रीणां संसाधनम्

अत्यन्तं परावर्तकधातुः : १.

ताम्र प्लेट वेल्डिंग (छिद्ररहित ३ मि.मी. मोटाई) २.

एल्यूमीनियम मिश्र धातु बैटरी ट्रे वेल्डिंग (विकृति <0.1mm)

अति-मोटी प्लेट्स : १.

२०मिमी कार्बन इस्पात एकवारं कटनं निर्माणं च

जहाजानां कृते मोटी प्लेट् खांचे प्रसंस्करणम्

2. नवीन ऊर्जा विद्युत् च

शक्ति बैटरी : १.

४६८० बैटरी-शैल-वेल्डिंग् (सेकेण्ड्-मात्रेषु सम्पन्नम्)

ताम्र तथा एल्युमिनियम ध्रुव समग्र वेल्डिंग

शक्ति इलेक्ट्रॉनिक्स : १.

IGBT मॉड्यूल पैकेजिंग

बसबार कुशल कटन

3. विशेषनिर्माणम्

अभियांत्रिकी मशीनरी हाइड्रोलिक वाल्व शरीर वेल्डिंग

रेल पारगमन बोगी मरम्मत

परमाणु ऊर्जा संयंत्र पाइपलाइन सीलिंग वेल्डिंग

V. प्रतिस्पर्धात्मकलाभविश्लेषणम्

सामग्री अनुकूलता : १.

ताम्र/एल्युमिनियमस्य प्रसंस्करणवेगः शुद्धतन्तुलेजरस्य अपेक्षया ३०% अधिकः भवति

6kW मॉडल् 25mm मोटी कार्बन इस्पातं संसाधितुं शक्नोति (पारम्परिकं 8kW आवश्यकम्)

ऊर्जादक्षतायाः सफलताः : १.

संकरविधाने ऊर्जायाः उपभोगः १५-२०% न्यूनीकरोति

बुद्धिमान् स्टैण्डबाई शक्ति उपभोगः <500W

प्रक्रियालचीलता : १.

एकं यन्त्रं कटनं/वेल्डिङ्गं/शमनं प्राप्तुं शक्नोति

नाडी/निरंतर/मॉड्यूलेटेड आउटपुट् समर्थयति

औद्योगिकविश्वसनीयता : १.

प्रमुख घटक MTB F>60,000 घण्टे

संरक्षणस्तरः IP54 (लेजरशिरः) २.

VI. भौतिकविशेषताः विन्यासश्च

रूपस्य डिजाइनः : १.

लेजर सिर: चांदी एनोडाइज्ड एल्यूमीनियम आवास (आकार 400 × 300 × 200 मिमी)

पावर कैबिनेट: 19-इञ्च मानक रैक-माउंट

अन्तरफलकप्रणाली : १.

फाइबर ऑप्टिक अन्तरफलक: QBH/LLK वैकल्पिक

जलशीतलनस्य आवश्यकताः : 5-30°C परिसंचारी जलं (प्रवाहदरः ≥15L/मिनिट)

वैकल्पिकमॉड्यूलम् : १.

दृश्यस्थापनप्रणाली (एकीकृत सीसीडी) २.

प्लाज्मा निगरानी मॉड्यूल

दूरस्थ निदान इकाई

VII. समानोत्पादैः सह तुलना

तुलना आइटम HLD-4000 शुद्ध रेशा 6kW शुद्ध अर्धचालक 4kW

ताम्र प्लेट वेल्डिंग गति 8m/min 5m/min 3m/min

मोटी प्लेट काटने क्षमता 25mm 20mm 15mm

ऊर्जा उपभोग अनुपात 1.0 1.2 0.9

उपकरणव्ययः

अष्टमः । चयन सुझाव

यदा भवतः आवश्यकता भवति तदा HLD श्रृङ्खलां प्राधान्येन चिनोतु:

बहुधा विभिन्नधातुसामग्रीणां प्रसंस्करणं स्विच कुर्वन्तु

ताम्र/एल्युमिनियम इत्यादीनां उच्च-प्रतिबिम्बित-सामग्रीणां कृते उच्च-प्रक्रिया-आवश्यकता

सीमितं उत्पादनरेखास्थानं किन्तु बहुकार्यात्मकं एकीकरणं आवश्यकम् अस्ति

अनुशंसितं शक्तिचयनम् : १.

HLD-2000: 3mm तः न्यूनतया सटीकप्रक्रियाकरणाय उपयुक्तम्

HLD-4000: सामान्य मुख्य मॉडल

HLD-6000: भारी औद्योगिक मोटी प्लेट अनुप्रयोग

इयं श्रृङ्खला संकर-उत्तेजक-प्रौद्योगिक्याः माध्यमेन उच्च-शक्ति-लेजर-प्रक्रियाकरणस्य गुणवत्तायाः दक्षतायाः च विरोधाभासस्य सफलतया समाधानं करोति, तथा च नूतन-ऊर्जा-वाहनानां, भारी-यन्त्राणां च इत्यादीनां उच्च-स्तरीय-निर्माण-क्षेत्राणां कृते विशेषतया उपयुक्ता अस्ति

HAN`S Laser  HLD Series

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List