SMT Parts
Raycus Fiber Laser R-C500AM ABP

Raycus फाइबर लेजर आर-C500AM ABP

रेकसस्य R-C500AM ABP 500W आयाम मॉड्यूलेटेड (AM) फाइबर लेजर अस्ति, यत् Raycus इत्यस्य ABP (Advanced Beam Profile) श्रृङ्खलायाः अस्ति तथा च उच्च-सटीक-वेल्डिंगस्य विशेष-प्रसंस्करण-आवश्यकतानां च कृते डिजाइनं कृतम् अस्ति

राज्य:नव In stock:have supply
विवरणानि

रेकसस्य R-C500AM ABP 500W आयाम मॉड्यूलेटेड (AM) फाइबर लेजर अस्ति, यत् Raycus इत्यस्य ABP (Advanced Beam Profile) श्रृङ्खलायाः अस्ति तथा च उच्च-सटीक-वेल्डिंगस्य विशेष-प्रसंस्करण-आवश्यकतानां च कृते डिजाइनं कृतम् अस्ति अस्य मूललाभः समायोज्यपुञ्जविधाने अस्ति, यत् भिन्नसामग्रीणां आवश्यकतानां अनुप्रयोगपरिदृश्यानां च अनुकूलतां प्राप्तुं शक्नोति ।

1. मूललाभाः

(1) समायोज्य बीम मोड (ABP प्रौद्योगिकी) 1.1.

भिन्न-भिन्न-प्रक्रिया-आवश्यकतानां पूर्तये स्विचेबल-बीम-मोड् (यथा Gaussian mode/nnular spot) :

गॉसियन मोड (केन्द्रीय मजबूत स्थान): गहनसंलयनवेल्डिंग तथा उच्चगतिकटने उपयुक्त।

कुण्डलाकारविधिः (एकरूप ऊर्जावितरणं): छिद्रं न्यूनीकरोति तथा च एल्युमिनियममिश्रधातुः, ताम्रं च इत्यादीनां उच्च-प्रतिबिम्बितसामग्रीणां वेल्डिङ्गार्थं उपयुक्तः भवति ।

वेल्डिंगगुणवत्तां अनुकूलितुं छिद्रं दरारं च न्यूनीकर्तुं स्पॉट् आकारं गतिशीलरूपेण समायोजयन्तु।

(2) 500W उच्च शक्ति + उच्च बीम गुणवत्ता (M2≤1.2)

मोटतरसामग्रीप्रक्रियाकरणाय उपयुक्तः (यथा स्टेनलेस स्टीलः एल्युमिनियममिश्रधातुवेल्डिंग् च)।

उच्चपुञ्जगुणवत्ता लघुस्थानं, उच्च ऊर्जाघनत्वं, उन्नतप्रक्रियासटीकता च सुनिश्चितं करोति ।

(३) उच्चप्रतिबिम्बितसामग्रीणां प्रतिरोधस्य प्रबलक्षमता

लेजर-क्षति-जोखिमं न्यूनीकर्तुं ताम्रं, एल्युमिनियमं, जस्तीपत्रम् इत्यादीनां उच्च-प्रतिबिम्ब-सामग्रीणां वेल्डिंग्-करणाय उपयुक्तं, प्रति-प्रतिबिम्ब-विरोधी-निर्माणं स्वीकुर्वति

(4) उच्चस्थिरता दीर्घायुः च

रेकसस्य स्वतन्त्रं तन्तुलेजरप्रौद्योगिकी, विद्युत्-आप्टिकलदक्षता ≥35%, जीवनं ≥100,000 घण्टाः स्वीकरोति ।

दीर्घकालीन स्थिरसञ्चालनं सुनिश्चित्य बुद्धिमान् तापमाननियन्त्रणप्रणाली।

(5) बुद्धिमान् नियन्त्रणम्

RS485/CAN संचारस्य समर्थनं करोति तथा च स्वचालित-उत्पादन-रेखाभिः सह एकीकृतं कर्तुं शक्यते ।

प्रसंस्करणस्य स्थिरतां सुनिश्चित्य वास्तविकसमये शक्तिनिरीक्षणम्।

2. मुख्यानुप्रयोगक्षेत्राणि

(1) सटीक वेल्डिंग

पावर बैटरी वेल्डिंग् (टैब्स्, बैटरी सेल्स्, बसबार)।

3C इलेक्ट्रॉनिक्स (मोबाइल फोन मध्य फ्रेम, कैमरा मॉड्यूल)।

मोटर वाहन भाग (संवेदक, मोटर आवास)।

(2) विशेष सामग्री प्रसंस्करण

ताम्रस्य एल्युमिनियमस्य च वेल्डिंग् (छिद्रं न्यूनीकरोति, उपजं च सुधारयति)।

विषमधातुवेल्डिंग (यथा ताम्र + एल्युमिनियम, इस्पात + एल्युमिनियम)।

(3) उच्च-माङ्ग-कटनम्

कृशधातुनां (यथा चिकित्सा-स्टेण्ट्, सटीक-भागाः) सटीक-कटनम् ।

3. साधारणतन्तुलेसरस्य तुलने लाभाः

विशेषताः R-C500AM ABP साधारण 500W फाइबर लेजर

बीम मोड समायोज्य (गॉसियन/रिंग) नियत गाउसीयन बीम

उच्च-प्रतिबिम्बितसामग्रीणां अनुकूलता प्रबलः (प्रतिबिम्बविरोधी डिजाइनः) सामान्यः (प्रतिबिम्बस्य प्रति संवेदनशीलः)

वेल्डिंग गुणवत्ता न्यूनं छिद्रं, न्यूनछिद्रता अधिकं छिद्रं

प्रयोज्य परिदृश्य ताम्र-एल्युमिनियम वेल्डिंग, विषम धातु वेल्डिंग साधारण इस्पात/स्टेनलेस स्टील वेल्डिंग

4. प्रयोज्य उद्योगाः

नवीन ऊर्जा उद्योगः (शक्ति बैटरी, ऊर्जा भण्डारण बैटरी वेल्डिंग्)।

3C इलेक्ट्रॉनिक्स (सटीक इलेक्ट्रॉनिक घटक वेल्डिंग)।

वाहननिर्माणम् (मोटर, बैटरी ट्रे वेल्डिंग)।

चिकित्सा उपकरण (सटीक धातु भाग प्रसंस्करण)।

5. सारांशः

Raycus R-C500AM ABP इत्यस्य मूलमूल्यं अस्ति :

विभिन्नसामग्रीणां (विशेषतः उच्च-प्रतिबिम्बितधातुनां) अनुकूलतायै समायोज्यपुञ्जः ।

प्रबलं प्रतिगमनविरोधी प्रकाशः, लेजरजीवनं सुधारयति।

उच्च वेल्डिंग गुणवत्ता, छिद्रं तथा छिद्रं न्यूनीकरोति।

बुद्धिमान् नियन्त्रणं, स्वचालनसमायोजनाय उपयुक्तम्

Raycus Fiber Laser R-C500AM ABP

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List