रेकसस्य आरएफएल-ए२००डी २००W निरन्तरं तन्तुलेजरः अस्ति, यः रेकसस्य आरएफएल श्रृङ्खलायाः अन्तर्गतः अस्ति, मुख्यतया औद्योगिकप्रक्रियायां उपयुज्यते । अस्य मूलकार्यं भूमिका च निम्नलिखितम् अस्ति ।
1. मुख्यकार्यम्
उच्चशक्तिनिर्गमः : 200W निरन्तरलेजरः, परिशुद्धताप्रसंस्करणस्य तथा मध्यमस्य न्यूनशक्तिमागधपरिदृश्यानां च कृते उपयुक्तः।
तन्तुसंचरणम् : लचीलतन्तुद्वारा लेजरं निर्गच्छति, रोबोटिकबाहुषु अथवा स्वचालनप्रणालीषु एकीकृत्य सुलभम्।
स्थिरता दीर्घायुः च : अर्धचालकपम्पस्रोतस्य रेशाप्रौद्योगिक्याः च उपयोगेन, न्यूनरक्षणलाभः दीर्घजीवनं च (विशिष्टमूल्यं ≥100,000 घण्टाः)।
मॉडुलेशन नियन्त्रणम् : भिन्न-भिन्न-प्रसंस्करण-आवश्यकतानां (यथा कटनस्य वेल्डिंगस्य च चर-गति-नियन्त्रणम्) अनुकूलतायै PWM/एनालॉग-संकेत-बाह्य-मॉडुलेशनस्य समर्थनं करोति ।
संकुचितं डिजाइनम् : लघु आकारः, उपकरणेषु OEM एकीकरणाय उपयुक्तः।
2. मूलप्रयोगक्षेत्राणि
सटीकवेल्डिंगम् : पतलीधातुपत्राणि (यथा बैटरी, इलेक्ट्रॉनिकघटकाः), चिकित्सायन्त्रवेल्डिंग्।
महीनकटनम् : अधातुसामग्री (सिरेमिक, प्लास्टिक) अथवा पतली धातुप्लेट (≤1mm स्टेनलेस स्टील/एल्युमिनियम)।
पृष्ठीय उपचारः : सफाई, आवरणं, आक्साइड् अथवा लेपनस्य निष्कासनम्।
चिह्नीकरणं उत्कीर्णनं च : धातुनां/आंशिक-अधातुनां उच्चगति-चिह्नीकरणं (गैल्वेनोमीटर्-प्रणाल्या सह मेलनं करणीयम्) ।
3. तकनीकीलाभाः
उत्तम बीम गुणवत्ता (M2≤1.1): लघु केन्द्रित स्थान, उच्च-सटीकता प्रसंस्करण के लिए उपयुक्त।
उच्चविद्युत्-आप्टिकलदक्षता (≥30%): ऊर्जा-बचना तथा ताप-विसर्जन-दाबः न्यूनीकृतः ।
बहु-अन्तरफलक-संगतता: RS232/RS485 संचारस्य समर्थनं, नियन्त्रणं स्वचालितं कर्तुं सुलभम्।
4. विशिष्टाः उद्योगाः
नवीन ऊर्जा : शक्ति बैटरी ट्याब्स् वेल्डिंग्।
3C इलेक्ट्रॉनिक्स: मोबाईलफोनघटकानाम् संवेदकानां च वेल्डिंग्।
वाहनभागाः : तारीकरणहर्नेस्, लघुधातुभागप्रसंस्करणम्।
टिप्पणियाँ
सामग्रीप्रतिबन्धाः : 200W शक्तिः पतलीसामग्रीप्रक्रियाकरणाय अधिकं उपयुक्ता भवति, तथा च मोटधातुषु अधिकशक्तिमाडलस्य (यथा किलोवाट्) आवश्यकता भवति ।
प्रणालीमेलनम् : अस्य उपयोगः शीतलनप्रणालीभिः (यथा जलशीतलकैः), प्रसंस्करणशिरः इत्यादिभिः घटकैः सह करणीयम् ।