Trumpf redENERGY® Trumpf द्वारा प्रक्षेपितस्य उच्चशक्तियुक्तस्य निरन्तरतरङ्गस्य (CW) फाइबरलेजरस्य श्रृङ्खला अस्ति, यत् औद्योगिककटनम्, वेल्डिंग्, एडिटिव् निर्माणं (3D मुद्रणं) तथा च पृष्ठीयउपचारार्थं डिजाइनं कृतम् अस्ति इयं श्रृङ्खला उच्चविद्युत्-आप्टिकल्-दक्षतायाः, उत्तम-पुञ्ज-गुणवत्तायाः, मॉड्यूलर-निर्माणस्य च कृते प्रसिद्धा अस्ति, तथा च, वाहननिर्माणस्य, वायु-अन्तरिक्षस्य, ऊर्जायाः, सटीक-प्रक्रियाकरणस्य च क्षेत्रेषु व्यापकरूपेण उपयुज्यते
1. मूलविशेषताः तकनीकीलाभाः च
(१) उच्चशक्तिः उच्चदक्षता च
शक्तिपरिधिः : १ किलोवाट् तः २० किलोवाटपर्यन्तं (मध्यम-उच्चशक्ति-आवश्यकताम् आच्छादयति) ।
विद्युत्-आप्टिकल-दक्षता: >40%, ऊर्जा-उपभोगं महत्त्वपूर्णतया न्यूनीकरोति, पारम्परिक-CO2-लेसर-तुलने 50% अधिकं ऊर्जां रक्षति ।
प्रकाश: 50 मेगावाट/(cm2·sr) पर्यन्तं, गहनगलनवेल्डिंगस्य उच्च-प्रतिबिम्बितसामग्रीप्रक्रियाकरणस्य च कृते उपयुक्तम्।
(2) उत्तम बीम गुणवत्ता
बीम पैरामीटर उत्पाद (BPP): <2.5 mm·mrad (निम्न-क्रम मोड), लघु फोकस स्पॉट, उच्च ऊर्जा घनत्व।
M2 मूल्यम्: <1.2 (विवर्तनसीमायाः समीपे), सटीकप्रक्रियागुणवत्तां सुनिश्चित्य ।
(3) औद्योगिक-श्रेणीविश्वसनीयता
सर्व-तन्तु-निर्माणम् : ऑप्टिकल-लेन्स-विसंगति-संरेखणस्य, कंपन-विरोधी, धूल-प्रतिरोधी च कोऽपि जोखिमः नास्ति ।
बुद्धिमान् निगरानी प्रणाली : तापमानस्य, शक्तिः, शीतलनस्य स्थितिः, भविष्यसूचक-रक्षणस्य समर्थनस्य च वास्तविकसमयनिरीक्षणम् ।
आयुः : >१००,००० घण्टाः, अत्यन्तं न्यूनं अनुरक्षणव्ययः ।
(4) लचीला एकीकरण
मॉड्यूलर डिजाइन: रोबोट्, सीएनसी यन्त्रसाधनं वा अनुकूलितं उत्पादनरेखां वा अनुकूलितं कर्तुं शक्यते।
अन्तरफलकसङ्गतिः: Profinet तथा EtherCAT इत्यादीनां औद्योगिकप्रोटोकॉलानाम् समर्थनं करोति, तथा च स्वचालनप्रणालीभिः सह निर्विघ्नतया सम्बद्धं भवति ।
2. विशिष्टानुप्रयोगक्षेत्राणि
(1) धातुच्छेदनम्
उच्च-प्रतिबिम्बितसामग्री: ताम्रस्य, एल्युमिनियमस्य, पीतलस्य च उच्चगुणवत्तायुक्तं कटनं (५० मि.मी.पर्यन्तं मोटाई) ।
वाहन उद्योगः : शरीरस्य पटलस्य पाइपस्य च सटीककटनम्।
(2) वेल्डिंग
कीहोल वेल्डिंग् : शक्ति बैटरी आवासस्य मोटरघटकस्य च वेल्डिंग्।
दोलनशील वेल्डिंग : विस्तृत वेल्डिंग अनुप्रयोग (यथा जहाज संरचना)।
(3) योजक निर्माण (3D मुद्रण) 1.1.
लेजर धातुनिक्षेपण (LMD): एयरोस्पेस् भागानां मरम्मतं वा जटिलसंरचनानां ढालनं वा।
पाउडर बेड मेल्टिङ्ग् (SLM): उच्च-सटीकधातुभागानाम् मुद्रणम्।
(4) पृष्ठीय उपचार
लेजर-सफाई : धातु-आक्साइड्-लेपनयोः (यथा मोल्ड-मरम्मतम्) निष्कासनम् ।
कठोरीकरणं, आवरणं च : भागानां (यथा इञ्जिनखण्डाः) धारणप्रतिरोधं सुधारयन्तु ।
3. तकनीकी मापदण्डाः (redENERGY G4 उदाहरणरूपेण गृहीत्वा)
पैरामीटर्स् redENERGY G4 विनिर्देशाः
तरङ्गदैर्घ्यम् १०७० एनएम (अवरक्तस्य समीपे) २.
उत्पादनशक्तिः १–६ किलोवाट् (समायोज्यम्) २.
बीम गुणवत्ता (BPP) <2.5 mm·mrad
विद्युत-आप्टिकल दक्षता >40% .
शीतलनविधि जलशीतलन
मॉडुलेशन आवृत्ति 0–5 kHz (नाडी मॉडुलेशन समर्थयति)
अन्तरफलकानि EtherCAT, Profinet, OPC UA
4. प्रतियोगिभिः सह तुलना (redENERGY बनाम अन्ये औद्योगिकलेसराः)
redENERGY® (फाइबर) CO2 लेजर डिस्क लेजर इत्यस्य विशेषता अस्ति
तरंगदैर्ध्य १०७० एनएम १०.६ माइक्रोन १०३० एनएम
विद्युत्-आप्टिकल दक्षता >40% 10–15% 25–30%
बीम गुणवत्ता बीपीपी <2.5 बीपीपी ~3–5 बीपीपी <2
अनुरक्षणस्य आवश्यकताः अत्यन्तं न्यूनं (सर्व-तन्तुः) गैस/दर्पणसमायोजनस्य आवश्यकता नियमितरूपेण डिस्क-रक्षणस्य आवश्यकता अस्ति
प्रयोज्यसामग्री धातु (उच्च-प्रतिबिम्बित सामग्री सहित) अधातु/आंशिक धातु उच्च-प्रतिबिम्बित धातु
5. मूललाभानां सारांशः
अति-उच्चदक्षता - विद्युत्-आप्टिकलरूपान्तरणं >40%, परिचालनव्ययस्य न्यूनीकरणम्।
अत्यन्तं बीमगुणवत्ता - BPP <2.5, सटीकवेल्डिंगस्य कटनस्य च कृते उपयुक्तम्।
उद्योगः ४.० सज्जः - डिजिटल-अन्तरफलकानां (EtherCAT, OPC UA) समर्थनं करोति ।
दीर्घायुः अनुरक्षणरहितं च - सर्वतन्तुयुक्तं डिजाइनं, उपभोग्यवस्तूनाम् प्रतिस्थापनस्य आवश्यकता नास्ति।
विशिष्ट उद्योग अनुप्रयोगाः : १.
वाहननिर्माणम् : शरीरस्य वेल्डिंग्, बैटरी ट्रे प्रसंस्करणम्
एयरोस्पेस: टाइटेनियम मिश्र धातु संरचनात्मक भागों वेल्डिंग
ऊर्जा उपकरणम् : पवनशक्ति गियरबॉक्स मरम्मत
इलेक्ट्रॉनिक्स उद्योग: परिशुद्धता ताम्र वेल्डिंग
6. श्रृङ्खलाप्रतिरूपस्य अवलोकनम्
Model Power range विशेषताएँ
redENERGY G4 1–6 kW सामान्य औद्योगिक प्रसंस्करण, लागत प्रभावी
redENERGY P8 8–20 kW अति-मोटी प्लेट कटिंग, उच्च-गति वेल्डिंग
redENERGY S2 500 W–2 kW परिशुद्धता सूक्ष्ममशीनिंग, वैकल्पिकं हरितप्रकाश/यूवी मॉड्यूल