SMT Machine
Fully automatic first article tester PN:FAT-400X

पूर्णतया स्वचालित प्रथम लेख परीक्षक PN:FAT-400X

FAT-400X उड़न जाँच पूर्णतया स्वचालित प्रथम लेख परीक्षक, AOI दृश्य निरीक्षण + पूर्णतः स्वचालित LCR उड़ान जांच परीक्षण के माध्यम से, लापता भागों, गलत भागों, संकुल आकार, सटीकता त्रुटि सीमा, आईसी ध्रुवता सकारात्मक तथा उल्टा, आईसी चरित्र पहचान कवर करता है

राज्य:नव In stock:have supply
विवरणानि

उड्डयनजाँचप्रकारस्य पूर्णतया स्वचालितस्य प्रथमलेखपरीक्षकस्य कार्याणि प्रभावाश्च मुख्यतया निम्नलिखितपक्षाः समाविष्टाः सन्ति ।

नियोग

उच्च-सटीकता-परीक्षणम् : उड्डयन-जाँच-प्रकारस्य पूर्णतया स्वचालितः प्रथम-लेख-परीक्षकः उड्डयन-जाँच-प्रौद्योगिक्याः माध्यमेन लघु-लघु-सर्किट-बोर्ड्-परीक्षणं कर्तुं शक्नोति, तथा च सर्किट-बोर्ड्-सम्बद्धानां, संकेत-संचरण-गुणवत्ता इत्यादीनां सूचकानाम् अन्वेषणं कर्तुं शक्नोति अस्य अन्वेषणस्थाननिर्धारणस्य सटीकता पुनरावृत्तिक्षमता च ५-१५ माइक्रोनपर्यन्तं भवति, तथा च परीक्षणाधीनयन्त्रस्य (UUT) सटीकरूपेण अन्वेषणं कर्तुं शक्नोति ।

स्वचालितं संचालनम् : परीक्षकः सेट् परीक्षणकार्यक्रमस्य अनुसारं परीक्षणार्थं उड्डयनजाँचकं स्वयमेव नियन्त्रयितुं शक्नोति, येन परीक्षणदक्षतायां सटीकतायां च बहुधा सुधारः भवति संचालनं सरलं, प्रणाली-अन्तरफलकं मैत्रीपूर्णं, मूल्यं स्वयमेव पठ्यते, निर्णयः स्वचालितः, शीघ्रं ध्वनिः भवति, संचालकः च उपयोक्तुं सुलभः अस्ति

बहु-कार्य-परीक्षणम् : उड्डयन-जाँच-प्रकारस्य पूर्णतया स्वचालितः प्रथम-लेख-परीक्षकः न केवलं सर्किट्-बोर्डस्य इन्सुलेशन-चालन-मूल्यानां परीक्षणं कर्तुं शक्नोति, अपितु इलेक्ट्रॉनिक-घटकानाम् विद्युत्-लक्षणानाम् अपि परीक्षणं कर्तुं शक्नोति अस्मिन् सूक्ष्मपिच्, जालप्रतिबन्धः नास्ति, लचीलापरीक्षणः, द्रुतवेगः च इति लक्षणं भवति ।

वास्तविकसमयनिरीक्षणम् : परीक्षणस्य त्रुटिनिवारणस्य च चरणस्य समये उड्डयनजाँचप्रकारस्य पूर्णतया स्वचालितः प्रथम-लेख-विज्ञापकः परीक्षणस्य सटीकता सुनिश्चित्य अन्वेषणस्य सम्पर्कबिन्दुस्य च मध्ये वास्तविकसमये सम्पर्कस्य निरीक्षणं कर्तुं शक्नोति

नियोग

परीक्षणदक्षतायां सुधारः : उड्डयनजाँचप्रकारः पूर्णतया स्वचालितः प्रथम-लेख-विज्ञापकः उत्पादपरीक्षणसमयं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति तथा च परीक्षणदक्षतायां सुधारं कर्तुं शक्नोति। पारम्परिक इलेक्ट्रॉनिक उत्पादपरीक्षणपद्धत्या हस्तचलनस्य आवश्यकता भवति, यत् समयग्राहकं श्रमप्रधानं च भवति, यदा तु पूर्णतया स्वचालितविज्ञापकः स्वयमेव परीक्षणप्रक्रियाम् सम्पूर्णं कर्तुं शक्नोति

श्रमव्ययस्य न्यूनीकरणम् : पारम्परिक-एसएमटी-प्रथम-लेख-निरीक्षणाय सामान्यतया द्वौ संचालकौ आवश्यकौ भवतः, यदा तु पूर्णतया स्वचालित-प्रथम-लेख-विज्ञापकस्य उपयोगेन एकः व्यक्तिः सहजतया तत् कर्तुं शक्नोति, जनशक्तिस्य आर्धं रक्षणं करोति तदतिरिक्तं एकव्यक्तिसञ्चालनं प्रथम-लेखनिरीक्षणसमयस्य ५०%-८०% रक्षणं कर्तुं शक्नोति तथा च उत्पादनपङ्क्तौ प्रतीक्षासमयं प्रभावीरूपेण न्यूनीकर्तुं शक्नोति

उत्पादस्य गुणवत्तां सुधारयितुम् : उड्डयन-जाँच-प्रकारः पूर्णतया स्वचालितः प्रथम-लेख-विज्ञापकः इलेक्ट्रॉनिक-उत्पादानाम् विभिन्न-प्रदर्शन-सूचकानाम् सटीकरूपेण पत्ताङ्गीकरणं कर्तुं, उत्पाद-दोष-दरं न्यूनीकर्तुं, उत्पाद-गुणवत्तायां सुधारं कर्तुं च शक्नोति अस्य स्वयमेव उत्पन्नं प्रथम-लेखनिरीक्षणप्रतिवेदनं कदापि अनुसन्धानं कर्तुं शक्यते यत् उत्पादस्य गुणवत्ता नियन्त्रणीयं भवति इति सुनिश्चितं भवति ।

आर्थिकः : उड्डयनजाँचप्रकारस्य पूर्णतया स्वचालितप्रथमलेखपरीक्षकस्य उपयोगेन निर्माणव्ययस्य न्यूनीकरणं कर्तुं शक्यते तथा च कम्पनीयाः कृते पर्याप्तं आर्थिकलाभं प्राप्तुं शक्यते। ग्राहकनिवेशस्य रक्षणार्थं उत्पादस्य उन्नयनं समये समये भवति ।

सारांशेन, उड्डयनजाँचप्रकारस्य पूर्णतया स्वचालितप्रथमलेखपरीक्षकस्य इलेक्ट्रॉनिकनिर्माणउद्योगे महत्त्वपूर्णः सुधारप्रभावः भवति, यः परीक्षणदक्षतायां बहुधा सुधारं कर्तुं शक्नोति, श्रमव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, उत्पादस्य गुणवत्तायां सुधारं कर्तुं शक्नोति, महत्त्वपूर्णं आर्थिकलाभं च आनेतुं शक्नोति

5.First-Article-Inspection-Device-FAT-500X

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List