एसएमटी घटकगणनायन्त्रं एसएमटी (सतह माउण्ट् प्रौद्योगिकी) घटकानां स्वचालितगणनायाः अन्वेषणस्य च कृते उपयुज्यमानं यन्त्रम् अस्ति । इलेक्ट्रॉनिक्स-निर्माण-उद्योगे विशेषतः एसएमटी-उत्पादन-रेखासु, उत्पादन-दक्षतां उत्पाद-गुणवत्तां च सुनिश्चित्य घटकानां द्रुत-सटीक-गणना-परिचय-कृते अस्य व्यापकरूपेण उपयोगः भवति
मुख्यकार्यं तथा तकनीकीमापदण्डाः
एस एम टी घटकगणनायन्त्रस्य मुख्यकार्यं अत्र अन्तर्भवति : १.
गणनाकार्यम् : उत्पादनप्रक्रियायाः समये सामग्रीप्रबन्धनं सुनिश्चित्य घटकानां शीघ्रं सटीकं च गणनां कर्तुं शक्नोति ।
अन्वेषणकार्यम् : केषुचित् मॉडलेषु अन्वेषणकार्यं भवति यत् रिक्तं वा क्षतिग्रस्तं वा घटकं चिन्तयितुं उत्पादनस्य त्रुटिं न्यूनीकर्तुं च शक्नोति ।
पूर्वनिर्धारितमात्राकार्यम् : उपयोक्तारः गणना, वितरणं, संग्रहणसञ्चालनं च सुलभं कर्तुं सामग्रीसङ्ख्यां पूर्वनिर्धारयितुं शक्नुवन्ति ।
अग्रे-विपर्यय-गणना : गणना-सटीकताम् सुनिश्चित्य अग्रे-विपर्यय-गणनायाः समर्थनं करोति ।
अन्तरफलकविस्तारः : मुद्रकस्य स्कैनरस्य च अन्तरफलकानि उत्पादनप्रबन्धनप्रणाल्या सह सुलभसमायोजनाय आरक्षितानि सन्ति ।
तकनीकीमापदण्डानां दृष्ट्या सामान्येषु एसएमटीघटकगणनायन्त्रेषु सामान्यतया निम्नलिखितमापदण्डाः सन्ति ।
बिजली आपूर्ति: AC110/220V±10% 50/60Hz
कुल शक्ति: अधिकतम 800W
गणना रेंज: -99999 ~ 99999pcs
मशीन आकार: 0.8M * 1.26M * 1.92M
वजन: 800KG
अनुप्रयोगस्य व्याप्तिः तथा संचालनविधिः
एसएमटी घटकगणनायन्त्राणि विभिन्नानां एसएमडी (सर्फेस् माउण्ट् डिवाइस) पट्टिकाभागानाम् कृते उपयुक्तानि सन्ति तथा च भिन्नविस्तारस्य अन्तरालस्य च पट्टिकाः सम्भालितुं शक्नुवन्ति । उपकरणं संचालितुं सुलभं भवति तथा च मैनुअल् स्वचालितं च मोड् समर्थयति । उपयोक्तारः वास्तविक आवश्यकतानुसारं स्विच् कर्तुं शक्नुवन्ति । उपकरणं लघु आकारेण, वहितुं सुलभं च भवति, उत्पादनपङ्क्तौ उपयोगाय उपयुक्तम् ।