लेजर चिह्नयन्त्रस्य व्यापकपरिचयः
लेजर-चिह्न-यन्त्रं एकं यन्त्रं यत् उच्च-ऊर्जायुक्तस्य लेजर-पुञ्जस्य उपयोगेन विविध-सामग्रीणां पृष्ठं स्थायिरूपेण चिह्नितुं शक्नोति । अस्य मूलसिद्धान्तः अस्ति यत् लेजरद्वारा उच्चतीव्रतायुक्तं लेजरपुञ्जं जनयितुं शक्यते, प्रकाशमार्गव्यवस्थायाः समायोजनानन्तरं तत् पदार्थस्य पृष्ठभागे केन्द्रितं भवति, येन पदार्थस्य पृष्ठभागः लेजरशक्तिं अवशोषयति, चरणपरिवर्तनं च करोति अथवा विच्छेदनं, तस्मात् आवश्यकं पाठं, प्रतिमानं वा बारकोड् इत्यादीनि चिह्नानि निर्मान्ति।
लेजर चिह्न मशीन के वर्गीकरण
लेजर-चिह्नयन्त्राणि मुख्यतया निम्नलिखितवर्गेषु विभक्ताः सन्ति ।
CO2 लेजर चिह्नयन्त्रम् : अधातुसामग्रीणां कृते उपयुक्तम्।
अर्धचालक लेजर चिह्नयन्त्रम् : लघुमध्यमशक्तिआवश्यकतानां कृते उपयुक्तम्।
तन्तुलेजरचिह्नयन्त्रम् : उच्चशक्तिआवश्यकतानां कृते उपयुक्तं तथा च विभिन्नसामग्रीणां कृते उपयुक्तम्।
YAG लेजर चिह्न मशीन: धातु तथा अधातु सामग्री के लिए उपयुक्त।
लेजर चिह्नयन्त्रस्य अनुप्रयोगक्षेत्राणि
लेजर-चिह्नयन्त्राणां उपयोगः अनेकेषु उद्योगेषु भवति, यथा-
इलेक्ट्रॉनिक घटकाः यथा एकीकृतपरिपथाः (ICs), विद्युत् उपकरणाः, चलसञ्चारसाधनम् इत्यादयः।
हार्डवेयर उत्पादाः: उपकरणसामग्री, परिशुद्धतायन्त्राणि, चक्षुषः घड़यः च, आभूषणम् इत्यादयः।
वाहनसामग्री: प्लास्टिकस्य बटनं, निर्माणसामग्री, पीवीसीपाइपाः इत्यादयः।
चिकित्सापैकेजिंग् : औषधपैकेजिंगस्य चिह्नीकरणाय, नकलीविरोधाय च उपयुज्यते ।
वस्त्रसामग्रीः : वस्त्रलेबलस्य मुद्रणार्थं चिह्नार्थं च उपयुज्यन्ते ।
वास्तुशिल्पकाराः : टाइल्स् इत्यस्य चिह्नीकरणाय, नकलीविरोधाय च उपयुज्यन्ते ।
लेजर चिह्नयन्त्रस्य लाभाः हानिः च
लाभाः : १.
उच्चसटीकता : लेजर-चिह्न-यन्त्रं विविध-सामग्रीषु उच्च-सटीकता-चिह्नं प्राप्तुं शक्नोति ।
स्थायी चिह्नम् : चिह्नं क्षीणं वा न क्षीणं वा भविष्यति, तथा च दीर्घकालं यावत् संरक्षितुं आवश्यकं परिचयार्थं उपयुक्तम् अस्ति ।
अनुप्रयोगस्य विस्तृतपरिधिः : धातुः, प्लास्टिकः, सिरेमिकः इत्यादिषु विविधसामग्रीषु प्रयोज्यः ।
पर्यावरणसंरक्षणम् : मसि इत्यादीनां उपभोग्यवस्तूनाम् आवश्यकता नास्ति, यत् पर्यावरणस्य अनुकूलम् अस्ति ।
दोषाः : १.
उच्चः उपकरणव्ययः : लेजर-चिह्नयन्त्रस्य क्रयणस्य, अनुरक्षणस्य च व्ययः तुल्यकालिकरूपेण अधिकः भवति ।
जटिलसञ्चालनम् : व्यावसायिकसञ्चालनस्य अनुरक्षणस्य च कर्मचारिणः आवश्यकाः सन्ति ।
अनुप्रयोगस्य सीमितव्याप्तिः : केषुचित् विशेषसामग्रीषु प्रयोज्यः न भवेत्