SMT Machine
laser marking machine LM-900

लेजर चिह्न मशीन LM-900

लेजर-चिह्न-यन्त्रं एकं यन्त्रं यत् उच्च-ऊर्जायुक्तानां लेजर-किरणानाम् उपयोगेन विविध-सामग्रीणां पृष्ठं स्थायिरूपेण चिह्नं करोति । अस्य मूलभूतं सिद्धान्तं लेजरद्वारा उच्चतीव्रतायुक्तं लेजरपुञ्जं जनयितुं, प्रकाशीयमार्गप्रणालीं समायोजयित्वा च फोकसः भवति

राज्य:नव In stock:have supply
विवरणानि

लेजर चिह्नयन्त्रस्य व्यापकपरिचयः

लेजर-चिह्न-यन्त्रं एकं यन्त्रं यत् उच्च-ऊर्जायुक्तस्य लेजर-पुञ्जस्य उपयोगेन विविध-सामग्रीणां पृष्ठं स्थायिरूपेण चिह्नितुं शक्नोति । अस्य मूलसिद्धान्तः अस्ति यत् लेजरद्वारा उच्चतीव्रतायुक्तं लेजरपुञ्जं जनयितुं शक्यते, प्रकाशमार्गव्यवस्थायाः समायोजनानन्तरं तत् पदार्थस्य पृष्ठभागे केन्द्रितं भवति, येन पदार्थस्य पृष्ठभागः लेजरशक्तिं अवशोषयति, चरणपरिवर्तनं च करोति अथवा विच्छेदनं, तस्मात् आवश्यकं पाठं, प्रतिमानं वा बारकोड् इत्यादीनि चिह्नानि निर्मान्ति।

लेजर चिह्न मशीन के वर्गीकरण

लेजर-चिह्नयन्त्राणि मुख्यतया निम्नलिखितवर्गेषु विभक्ताः सन्ति ।

CO2 लेजर चिह्नयन्त्रम् : अधातुसामग्रीणां कृते उपयुक्तम्।

अर्धचालक लेजर चिह्नयन्त्रम् : लघुमध्यमशक्तिआवश्यकतानां कृते उपयुक्तम्।

तन्तुलेजरचिह्नयन्त्रम् : उच्चशक्तिआवश्यकतानां कृते उपयुक्तं तथा च विभिन्नसामग्रीणां कृते उपयुक्तम्।

YAG लेजर चिह्न मशीन: धातु तथा अधातु सामग्री के लिए उपयुक्त।

लेजर चिह्नयन्त्रस्य अनुप्रयोगक्षेत्राणि

लेजर-चिह्नयन्त्राणां उपयोगः अनेकेषु उद्योगेषु भवति, यथा-

इलेक्ट्रॉनिक घटकाः यथा एकीकृतपरिपथाः (ICs), विद्युत् उपकरणाः, चलसञ्चारसाधनम् इत्यादयः।

हार्डवेयर उत्पादाः: उपकरणसामग्री, परिशुद्धतायन्त्राणि, चक्षुषः घड़यः च, आभूषणम् इत्यादयः।

वाहनसामग्री: प्लास्टिकस्य बटनं, निर्माणसामग्री, पीवीसीपाइपाः इत्यादयः।

चिकित्सापैकेजिंग् : औषधपैकेजिंगस्य चिह्नीकरणाय, नकलीविरोधाय च उपयुज्यते ।

वस्त्रसामग्रीः : वस्त्रलेबलस्य मुद्रणार्थं चिह्नार्थं च उपयुज्यन्ते ।

वास्तुशिल्पकाराः : टाइल्स् इत्यस्य चिह्नीकरणाय, नकलीविरोधाय च उपयुज्यन्ते ।

लेजर चिह्नयन्त्रस्य लाभाः हानिः च

लाभाः : १.

उच्चसटीकता : लेजर-चिह्न-यन्त्रं विविध-सामग्रीषु उच्च-सटीकता-चिह्नं प्राप्तुं शक्नोति ।

स्थायी चिह्नम् : चिह्नं क्षीणं वा न क्षीणं वा भविष्यति, तथा च दीर्घकालं यावत् संरक्षितुं आवश्यकं परिचयार्थं उपयुक्तम् अस्ति ।

अनुप्रयोगस्य विस्तृतपरिधिः : धातुः, प्लास्टिकः, सिरेमिकः इत्यादिषु विविधसामग्रीषु प्रयोज्यः ।

पर्यावरणसंरक्षणम् : मसि इत्यादीनां उपभोग्यवस्तूनाम् आवश्यकता नास्ति, यत् पर्यावरणस्य अनुकूलम् अस्ति ।

दोषाः : १.

उच्चः उपकरणव्ययः : लेजर-चिह्नयन्त्रस्य क्रयणस्य, अनुरक्षणस्य च व्ययः तुल्यकालिकरूपेण अधिकः भवति ।

जटिलसञ्चालनम् : व्यावसायिकसञ्चालनस्य अनुरक्षणस्य च कर्मचारिणः आवश्यकाः सन्ति ।

अनुप्रयोगस्य सीमितव्याप्तिः : केषुचित् विशेषसामग्रीषु प्रयोज्यः न भवेत्

Online-laser-marking-machine---LM-900

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List