ब्राण्ड्: फीनिक्स;
मॉडलः micromex;
उत्पत्तिः जर्मनी ;
कीवर्ड : एक्स-रे, एक्स-रे मशीन, एक्स-रे निरीक्षण प्रणाली;
फीनिक्स एक्स-रे निरीक्षण उपकरण परिचय
फीनिक्स एक्स-रे भिन्न-भिन्न-अनुप्रयोग-क्षेत्रानुसारं माइक्रोफोकस् तथा नैनोफोकसTM एक्स-रे-प्रणालीं प्रदाति, तथा च इलेक्ट्रॉनिक्स, अर्धचालक, ऑटोमोबाइल, विमानन इत्यादिषु अनेकेषु उद्योगेषु प्रयुक्तानां द्वि-आयामी-स्वचालित-निरीक्षण-प्रणालीनां कृते सम्पूर्णं व्यक्तिगतं च समाधानं प्रदाति एते समाधानाः मुख्यतया सन्ति अर्धचालक पैकेजिंग, PCB (मुद्रित सर्किट बोर्ड) विधानसभा, मुद्रित सर्किट बोर्ड बहुस्तरीय बोर्ड उत्पादन, सूक्ष्मयान्त्रिकाः मोटराः च।
उपमाइक्रोन रिजोल्यूशन कम्प्यूटर टोमोग्राफी प्रौद्योगिकी प्रणाली
द्वि-आयामी-निरीक्षण-प्रणाल्याः अतिरिक्तं, phoenix|xray-इत्यनेन उच्च-संकल्प-सङ्गणक-टोमोग्राफी-प्रौद्योगिकी-प्रणाली अपि विस्तृत-अनुप्रयोगैः सह प्रदाति उदाहरणार्थं, nanotom® एकः 160 kV nanofocusTM प्रणाली अस्ति यस्य उपयोगः सामग्रीविज्ञानं, सूक्ष्मयान्त्रिकं, इलेक्ट्रॉनिक्सं, भूविज्ञानं, जीवविज्ञानं च विशेषतया भवति । कृत्रिमसामग्री, सिरेमिक, समष्टिसामग्री, धातुः अथवा शिला इत्यादीनां विविधसामग्रीनमूनानां सूक्ष्मसंरचनानां त्रिविमपरिचयार्थं प्रणाल्याः उपयोगः कर्तुं शक्यते