SMT Machine
‌SMT Dispensing Machine‌ PN:AK-480

एस एम टी वितरण मशीन PN:AK-480

एसएमटी गोंदवितरकः एकः स्वचालितः उत्पादनसाधनः अस्ति यस्य उपयोगः विशेषतया एसएमटी (Surface Mount Technology) उत्पादनपङ्क्तौ भवति । अस्य मुख्यं कार्यं एसएमडी-घटकानाम् निश्चयार्थं पीसीबी-सर्किट्-बोर्ड्-मध्ये गोंदस्य वितरणम् अस्ति । एस एम टी गोंदवितरकस्य यांत्रिकगतिस्य उपयोगः भवति

राज्य:नव In stock:have supply
विवरणानि

एसएमटी गोंदवितरकः एकः स्वचालितः उत्पादनसाधनः अस्ति यस्य उपयोगः विशेषतया एसएमटी (सतहमाउण्ट् टेक्नोलॉजी) उत्पादनपङ्क्तौ भवति । अस्य मुख्यं कार्यं पैच् घटकानां निश्चयार्थं पीसीबी सर्किट् बोर्ड् इत्यत्र गोंदस्य वितरणं भवति । एसएमटी गोंदवितरकः यांत्रिकगतिद्वारा तथा कार्यक्रमनियन्त्रणद्वारा पीसीबी सर्किटबोर्डस्य विशिष्टस्थाने गोंदं सटीकरूपेण टपकति, तस्मात् घटकान् निश्चयति

कार्यसिद्धान्त

एसएमटी गोंदवितरकस्य कार्यसिद्धान्तः अस्ति यत् संपीडितवायुद्वारा गोंदस्य शीशकात् बहिः गोंदं निपीड्य गोंदसुईनोजलद्वारा पीसीबी सर्किटबोर्डस्य पूर्वनिर्धारितस्थाने टपकनं करणीयम् विशेषतः गोंदं प्रथमं गोंदस्य शीशीयां भारितं भवति, ततः गोंदं गोंदसुईनोजलतः संपीडितवायुद्वारा निर्वह्यते, पीसीबी सर्किट् बोर्डस्य पूर्वनिर्धारितस्थाने बिन्दुयुक्तं भवति

अनुप्रयोगस्य व्याप्तिः

एसएमटी गोंदवितरकाः विविध-उद्योगानाम् कृते उपयुक्ताः सन्ति, यत्र इलेक्ट्रॉनिक्स-निर्माणं, वाहन-निर्माणं, चिकित्सा-उपकरण-निर्माणं, पैकेजिंग-उद्योगः, निर्माणं, अलङ्कारः च इत्यादयः सन्ति इलेक्ट्रॉनिक्स-निर्माणे इलेक्ट्रॉनिक-घटकानाम् निश्चयार्थं तस्य उपयोगः भवति वाहननिर्माणे कारप्रकाशानां खिडकीनां च सीलीकरणाय अस्य उपयोगः भवति; चिकित्सायन्त्रनिर्माणे चिकित्सायन्त्राणां लेपनार्थं तस्य उपयोगः भवति; पैकेजिंग् उद्योगे पात्राणां सीलीकरणाय तस्य उपयोगः भवति; निर्माणे अलङ्कारे च भित्ति-अन्तरालानि, पाइप-सन्धि-आदीनि च पूरयितुं तस्य उपयोगः भवति ।

लाभाः

उच्चसटीकता : उन्नतयान्त्रिकनियन्त्रणप्रणालीनां उपयोगेन उच्चसटीकवितरणसञ्चालनं प्राप्तुं उत्पादस्य गुणवत्तायां स्थिरतायां च सुधारः भवति

उच्चगतिः : उच्चगतिनियन्त्रणप्रणालीनां उपयोगेन वितरणकार्यं शीघ्रं सम्पन्नं कर्तुं शक्यते तथा च उत्पादनदक्षतायां सुधारः भवति ।

उच्चविश्वसनीयता : उन्नतनियन्त्रणप्रणालीनां यांत्रिकप्रणालीनां च उपयोगेन मानवीयसञ्चालनदोषाः न्यूनीकर्तुं शक्यन्ते तथा च उपकरणस्य विश्वसनीयतायां स्थिरतायां च सुधारः भवति

दृढ अनुकूलता : एतत् पीसीबी सर्किटबोर्डस्य विभिन्नआकारस्य तथा विभिन्नप्रकारस्य गोंदस्य अनुकूलतां प्राप्तुं शक्नोति, येन उपकरणस्य प्रयोज्यता लचीलता च सुधरति

प्रबन्धनं सुलभम् : अङ्कीयनियन्त्रणप्रणालीनां उपयोगेन कार्यक्रमसम्पादनं, भण्डारणं, बैकअपं च सुलभं भवति । तत्सह, उपकरणे दोषनिदानं, अलार्मकार्यं च भवति, यत् उपयोक्तृभ्यः उपकरणस्य प्रबन्धनं, परिपालनं च सुलभं भवति

1.DK-600

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List