SMT Machine
SMT scraper cleaning machine long PN:SME-260

एसएमटी खुरचनी सफाई मशीन लंबा PN:SME-260

एसएमई-२६० इति बृहत्-प्रमाणेन स्वचालितं एसएमटी-स्क्रेपर-सफाई-यन्त्रम् अस्ति । एतत् स्वच्छतायै जल-आधारित-सफाई-द्रवस्य उपयोगं करोति, प्रक्षालनार्थं च DI-जलस्य उपयोगं करोति, तथा च स्वयमेव एकस्मिन् यन्त्रे सफाई, प्रक्षालनं, उष्णवायुशुष्कीकरणं इत्यादीनि प्रक्रियाः सम्पन्नं करोति; cleani इत्यस्य समये

राज्य:नव In stock:have supply
विवरणानि

एसएमई-२६० एसएमटी-स्क्रेपर्-इत्यस्य बृहत्-प्रमाणेन स्वचालित-सफाई-यन्त्रम् अस्ति । अस्मिन् शोधनार्थं जल-आधारित-शुद्धि-द्रवस्य, प्रक्षालनार्थं च प्लाज्मा-जलस्य उपयोगः भवति । एतत् स्वयमेव एकस्मिन् यन्त्रे शोधनं, प्रक्षालनं, उष्णवायुशोषणं इत्यादीनि प्रक्रियां सम्पन्नं करोति । शोधने स्क्रेपरः स्क्रेपरकोष्ठके निहितः भवति, स्क्रेपरकोष्ठकः च परिभ्रमति । अल्ट्रासोनिक स्पन्दनस्य, स्प्रे जेट् इत्यस्य गतिजशक्तिः, जल-आधारित-सफाई-द्रवस्य रासायनिक-विघटन-क्षमता च उपयुज्य स्क्रेपरस्य स्वच्छता भवति शोधनानन्तरं प्लाज्माजलेन प्रक्षाल्य अन्ते उष्णवायुशोषणानन्तरं उपयोगाय बहिः निष्कासयितुं शक्यते ।

उत्पाद विशेषताएँ

1. सम्पूर्णं शरीरं SUSU304 स्टेनलेस स्टील इत्यनेन निर्मितं भवति, यत् अम्ल-क्षार-जंग-प्रतिरोधी भवति, स्थायित्वं च भवति ।

2. विपण्यां सर्वेषां पूर्णतया स्वचालितसोल्डरपेस्ट् मुद्रकाणां स्क्रेपरस्य कृते उपयुक्तम् अस्ति

3. अल्ट्रासोनिक स्पन्दनस्य + स्प्रे जेटस्य द्वौ सफाईविधौ, अधिकं सम्यक् सफाई

4. रोटरी स्क्रेपर सफाई प्रणाली, एकस्मिन् समये 6 स्क्रेपर स्थापिताः भवन्ति, अधिकतमं सफाई दीर्घता च 900mm भवति।

5. इञ्चिंग घूर्णन, क्लैम्प-प्रकारस्य क्लैम्पिंग विधि, स्क्रेपर-निष्कासनस्य स्थापनस्य च सुविधाजनकम्।

6. एकबटनसञ्चालनं, सफाई, कुल्लाकरणं, शोषणं च निर्धारितकार्यक्रमानुसारं एकस्मिन् समये स्वयमेव सम्पन्नं भवति।

7. सफाईकक्षे दृश्यजालकेन सुसज्जितं भवति, सफाईप्रक्रिया च एकदृष्ट्या स्पष्टा भवति ।

8. रङ्ग स्पर्शपर्दे, PLC नियन्त्रणं, कार्यक्रमानुसारं चालयितुं, आवश्यकतानुसारं सफाईमापदण्डान् च सेट् कर्तुं शक्यते।

9. द्विपम्पस्य द्विगुणप्रणाल्याः च सफाईं कुल्लां च, प्रत्येकं स्वतन्त्रद्रवटङ्कं स्वतन्त्रपाइपलाइनं च भवति।

10. वास्तविकसमय-छनन-प्रणालीं स्वच्छं कृत्वा कुल्लां कृत्वा, सफाई-अधीन-टीन-मणिः स्क्रेपर-पृष्ठे न पुनः आगमिष्यन्ति।

11. उत्सर्जनं न्यूनीकर्तुं पर्यावरणसंरक्षणस्य आवश्यकतां च पूरयितुं सफाईद्रवस्य, प्रक्षालनजलस्य च पुनः प्रयोगः क्रियते।

12. द्रुततरद्रवसंयोजनं निर्वहनं च प्राप्तुं डायफ्रामपम्पेन सुसज्जितम्।

14.SME-260-Long-Scraper-Cleaning-Machine

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List