एसएमई-२२० एसएमटी सोल्डर पेस्ट् मुद्रणस्क्रेपर् इत्यस्य स्वचालितसफाईयन्त्रम् अस्ति । अस्मिन् शोधनार्थं जल-आधारित-शुद्धि-द्रवस्य, प्रक्षालनार्थं विआयनीकृत-जलस्य च उपयोगः भवति । एकस्मिन् यन्त्रे स्वयमेव शोधनं, प्रक्षालनं, उष्णवायुशोषणं इत्यादीनि प्रक्रियाः सम्पन्नं करोति । शोधने स्क्रेपरः स्क्रेपरकोष्ठके निहितः भवति, स्क्रेपरकोष्ठकः च परिभ्रमति । अल्ट्रासोनिक स्पन्दनं, स्प्रे जेट् इत्यस्य गतिजशक्तिः, जल-आधारितस्य सफाई-द्रवस्य रासायनिक-अपघटन-क्षमता च स्क्रेपरस्य स्वच्छतायै उपयुज्यन्ते शोधनानन्तरं विआयनीकृतजलेन प्रक्षाल्य अन्ते उष्णवायुना शोष्यते । समाप्तेः अनन्तरं उपयोगाय बहिः निष्कासयितुं शक्यते ।
उत्पाद विशेषताएँ
1. समग्रशरीरं SUSU304 स्टेनलेस स्टील इत्यनेन निर्मितं भवति, यत् अम्लस्य क्षारस्य च जंगस्य प्रतिरोधकं भवति, स्थायित्वं च भवति ।
2. विपण्यां सर्वेषां पूर्णतया स्वचालितसोल्डरपेस्ट् मुद्रकाणां स्क्रेपरस्य कृते उपयुक्तम् अस्ति।
3. अधिकसम्पूर्णसफाईयै अल्ट्रासोनिककम्पनस्य + स्प्रे जेट् इत्यस्य सफाईविधौ द्वे
4. रोटरी स्क्रेपर सफाई प्रणाली, एकस्मिन् समये 6 स्क्रेपर स्थापयितुं शक्यते, अधिकतमं सफाई दीर्घता च 900mm भवति।
5. इञ्चिंग घूर्णन, क्लैम्प-प्रकारस्य क्लैम्पिंग विधि, खुरचनी निष्कासनार्थं सुविधाजनक,
6. एकस्पर्श-सञ्चालनं, सफाई, कुल्लाकरणं, शोषणं च निर्धारितकार्यक्रमस्य अनुसारं एकस्मिन् समये स्वयमेव सम्पन्नं भवति,
7. सफाईकक्षे दृश्यजालकेन सुसज्जितं भवति, सफाईप्रक्रिया च एकदृष्ट्या स्पष्टा भवति ।
8. रङ्ग स्पर्श स्क्रीन, PLC नियन्त्रण, कार्यक्रमानुसारं चालितं, सफाई पैरामीटर् आवश्यकतानुसारं सेट् कर्तुं शक्यते,
9. द्विपम्पस्य द्विगुणप्रणाल्याः च सफाईं कुल्लां च, प्रत्येकं स्वतन्त्रद्रवटङ्कं स्वतन्त्रपाइपलाइनं च भवति।
10. वास्तविकसमय-छनन-प्रणालीं स्वच्छं कृत्वा कुल्लां कृत्वा, सफाई-अधीन-टीन-मणिः स्क्रेपर-पृष्ठे न पुनः आगमिष्यन्ति
11. उत्सर्जनं न्यूनीकर्तुं पर्यावरणसंरक्षणस्य आवश्यकतां च पूरयितुं सफाईद्रवस्य, प्रक्षालनजलस्य च पुनः प्रयोगः क्रियते।
12. द्रुततरद्रवसंयोजनं निर्वहनं च प्राप्तुं डायफ्रामपम्पेन सुसज्जितम्।