एसएमटी स्क्रेपर निरीक्षणयन्त्रस्य मुख्यतया उपयोगः भवति यत् एसएमटी (सर्फेस् माउण्ट् टेक्नोलॉजी) उत्पादनपङ्क्तौ सोल्डरपेस्ट् मुद्रकस्य स्क्रेपरस्य दोषाः सन्ति वा, यथा विकृतिः, खांचः इत्यादयः एते दोषाः सोल्डरपेस्टस्य मुद्रणगुणवत्तां प्रत्यक्षतया प्रभावितं करिष्यन्ति , ततः उत्पादस्य योग्यं दरं प्रभावितं करोति । एसएमटी स्क्रेपरनिरीक्षणयन्त्रं मुद्रकस्य अनुप्रयोगस्य अनुकरणं कृत्वा स्क्रेपरस्य भौतिकस्थितिं ज्ञापयति यत् उपयोगकाले सर्वोत्तमस्थितौ एव तिष्ठति इति सुनिश्चितं करोति
कार्यसिद्धान्त
एसएमटी स्क्रेपरनिरीक्षणयन्त्राणि प्रायः संगमरमरमञ्चानां, स्टेपरमोटरड्राइवस्य च उपयोगं कुर्वन्ति येन सुनिश्चितं भवति यत् मञ्चस्य समानान्तरता, समतलता च उच्चसटीकतायाः आवश्यकतां पूरयति स्क्रेपरस्य मञ्चस्य सम्पर्कस्य अनन्तरं पुश-पुल् बलमापकेन बलस्य ज्ञापनं भवति यत् स्क्रेपरः विकृतः अस्ति वा खांचयुक्तः अस्ति वा इति निर्धारयति तदतिरिक्तं दृग्निरीक्षणद्वारा स्क्रेपरस्य पृष्ठीयस्थितेः अधिकं पुष्ट्यर्थं कॅमेरा प्रकाशस्रोतः च उपकरणे सुसज्जितम् अस्ति
आवेदन परिदृश्य
एसएमटी-उत्पादन-पङ्क्तौ एसएमटी-स्क्रेपर-निरीक्षण-यन्त्राणां व्यापकरूपेण उपयोगः भवति, विशेषतः सोल्डर-पेस्ट्-मुद्रण-प्रक्रियायां । नियमितरूपेण स्क्रेपरस्य स्थितिं ज्ञात्वा स्क्रेपरदोषाणां कारणेन मुद्रणगुणवत्तासमस्याः प्रभावीरूपेण न्यूनीकर्तुं शक्यन्ते, उत्पादनदक्षतायां उत्पादयोग्यदरेण च सुधारः कर्तुं शक्यते
अनुरक्षणम्
एसएमटी स्क्रेपरनिरीक्षणयन्त्रस्य दीर्घकालीनस्थिरसञ्चालनं सुनिश्चित्य नियमितरूपेण निम्नलिखितरक्षणं कर्तुं अनुशंसितम् अस्ति ।
सफाई : उपकरणस्य पृष्ठभागं आन्तरिकं च नियमितरूपेण स्वच्छं कुर्वन्तु येन धूलस्य सञ्चयः अन्वेषणस्य सटीकतायां प्रभावं न करोति।
मापनम् : उपकरणस्य समानान्तरतां समतलतां च नियमितरूपेण मापनं कुर्वन्तु येन अन्वेषणस्य सटीकता सुनिश्चिता भवति।
निरीक्षणम् : उपकरणस्य प्रमुखघटकानाम् यथा पुश-पुल् फोर्स गेज, कैमरा, प्रकाशस्रोत इत्यादीनां नियमितरूपेण जाँचं कुर्वन्तु येन तेषां सामान्यसञ्चालनं सुनिश्चितं भवति।
उपर्युक्तपरिमाणानां माध्यमेन उपकरणस्य सेवाजीवनं विस्तारयितुं शक्यते, तस्य अन्वेषणसटीकता च निर्वाहयितुं शक्यते