एस एम टी सोल्डर पेस्ट मिक्सर का व्यापक परिचय
एस एम टी सोल्डर पेस्ट मिक्सरः सोल्डर पेस्ट् इत्यस्य हलचलार्थं प्रयुक्तं यन्त्रम् अस्ति, यत् सोल्डर पेस्ट् इत्यस्य एकरूपतां स्थिरतां च सुनिश्चित्य एसएमटी उत्पादनपङ्क्तौ व्यापकरूपेण उपयुज्यते SMT solder paste mixer इत्यस्य विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
परिभाषा प्रयोगश्च
एसएमटी सोल्डर पेस्ट मिक्सर मुख्यतया सोल्डर पेस्ट् इत्यस्य हलचलार्थं उपयुज्यते यत् एसएमटी मुद्रणस्य समये तस्य उत्तमं आर्द्रता, एकरूपप्रसारणं, मुद्रणप्रभावः च भवति इति सुनिश्चितं भवति हलचलप्रक्रियायां सोल्डरपेस्ट् उद्घाटयितुं आवश्यकता नास्ति, अतः आक्सीकरणस्य जलवाष्पस्य च प्रवेशः परिहृतः भवति, कार्यदक्षतायां कार्यगुणवत्तायां च महती उन्नतिः भवति
कार्यसिद्धान्त
एसएमटी सोल्डर पेस्ट मिक्सरः ग्रहसञ्चालनस्य सिद्धान्तं स्वीकुर्वति। क्रान्ति-भ्रमण-क्रियायाः माध्यमेन मिलाप-पिष्टः टङ्क्यां चक्रवात-कीप-आकारं हलचल-क्रियां निर्माति, मिलाप-पिष्टं च क्षोभयित्वा मृदु कृत्वा, वायु-विहीनं कृत्वा सुचारुतया मृदुतया च समुचित-चिपचिपाहटं प्राप्नोति एतेन डिजाइनेन सोल्डर पेस्ट् टङ्क्यां निरन्तरं गच्छति यत् तस्य एकरूपता सुनिश्चिता भवति ।
कार्यात्मकविशेषताः: सुलभसञ्चालनम्, द्रुतगतिना हलचलं, द्विगुणसुरक्षायन्त्रं, हलचलस्य समये प्राकृतिकतापमानस्य पुनर्प्राप्तिः, बुलबुलानिष्कासनम् इत्यादयः सन्ति।
अनुप्रयोगक्षेत्राणि उद्योगानुप्रयोगाः च
एसएमटी सोल्डर पेस्ट मिक्सरस्य व्यापकरूपेण उपयोगः इलेक्ट्रॉनिक-विद्युत्-उद्योगे भवति, विशेषतः एसएमटी-उत्पादन-रेखासु, सोल्डर-पेस्टस्य एकरूपतां मुद्रण-प्रभावं च सुनिश्चित्य, उत्पादन-दक्षतायां, उत्पाद-गुणवत्तायां च सुधारं कर्तुं
सारांशेन एसएमटी-सोल्डर-पेस्ट-मिश्रकाः एसएमटी-उत्पादने महत्त्वपूर्णां भूमिकां निर्वहन्ति । स्वस्य कुशलस्य स्थिरस्य च मिश्रणक्षमतायाः माध्यमेन ते सोल्डर-पेस्टस्य गुणवत्तां, उत्पादनस्य सुचारु-प्रगतिं च सुनिश्चितयन्ति ।