EKRA E2 मुद्रकः जर्मनीदेशे EKRA इत्यनेन निर्मितः रोलरमोटीपटलमुद्रकः अस्ति, यस्य उपयोगः मुख्यतया विभिन्नेषु रोलरेषु मोटपटलपरिपथानाम् मुद्रणार्थं भवति । उपकरणं इलेक्ट्रॉनिक्स उद्योगाय उपयुक्तं भवति, विशेषतः इलेक्ट्रॉनिकघटकानाम् निर्माणप्रक्रियायां, उच्चसटीकतायाः उच्चदक्षतायाः च उत्पादनस्य आवश्यकतां पूरयितुं शक्नोति
मुख्य तकनीकी मापदण्ड
संचालनविधिः अर्धस्वचालित
मुद्रणवेगः 200m/min
अधिकतमं मुद्रणक्षेत्रं: 500mm × 500mm
सब्सट्रेट मोटाई सीमा: 50mm
तालिका आकारः 800mm × 800mm
तालिका ऊर्ध्वाधर तथा क्षैतिज समायोजन: 0.0125mm
अधिकतमं स्क्रीन फ्रेम आकार: 800mm × 800mm
विद्युत् आपूर्ति आवश्यकता: 220V
आयाम: 1450मिमी × 1150मिमी × 1400मिमी
वजन: 850किलो
प्रयोज्यसामग्रीवस्तूनि च
EKRA E2 मुद्रकः धातु इत्यादिसामग्रीणां कृते उपयुक्तः अस्ति, विशेषतः इलेक्ट्रॉनिक्स-उद्योगे मोट-चलचित्र-सर्किट-मुद्रणस्य कृते । अस्य संचालनविधिः अर्धस्वचालितः अस्ति, विभिन्नेषु रोलरेषु मुद्रणार्थं उपयुक्तः च अस्ति ।
ब्राण्डपृष्ठभूमिः उपयोक्तृमूल्यांकनं च
एकः प्रसिद्धः मुद्रणसाधननिर्मातृत्वेन एक्रा-उत्पादानाम् विपण्यां उच्चप्रतिष्ठा अस्ति । EKRA E2 मुद्रकस्य उच्चसटीकतायाः स्थिरतायाः च कृते इलेक्ट्रॉनिकनिर्माणक्षेत्रे व्यापकरूपेण उपयोगः कृतः अस्ति, मान्यता च प्राप्ता अस्ति ।
सारांशेन, EKRA E2 मुद्रकः इलेक्ट्रॉनिकनिर्माण-उद्योगाय उपयुक्तं व्यावसायिकं उपकरणं भवति, यस्य उच्चदक्षता स्थिरमुद्रणप्रदर्शनं च भवति, यत् विभिन्नेषु रोलरेषु मोटपटलपरिपथानाम् मुद्रणार्थं उपयुक्तम् अस्ति