MPM Momentum BTB सोल्डर पेस्ट् मुद्रकस्य विनिर्देशाः मापदण्डाः च निम्नलिखितरूपेण सन्ति ।
उपधातुसञ्चालनम् : १.
अधिकतम उपधातु आकारः 609.6mmx508mm (24”x20”)
न्यूनतमं उपधातु आकारः 50.8mmx50.8mm (2”x2”)
उपधातु मोटाई : ०.२मिमी तः ५.०मिमी (०.००८” तः ०.२०”)
अधिकतमं उपधातुभारः ४.५किलोग्रामः (९.९२ पाउण्ड्) २.
सब्सट्रेट धार निकासी: 3.0mm (0.118”)
तलस्य निकासी: 12.7mm (0.5”) मानक, 25.4mm (1.0”) यावत् विन्यासयोग्यम्
सब्सट्रेट क्लैम्पिंग: स्थिरं शीर्ष क्लैम्प, टेबल वैक्यूम, EdgeLoc (धार ताला) (विकल्प)
सब्सट्रेट समर्थनविधयः : टेबल वैक्यूम, चुंबकीय इजेक्टर पिन, वैक्यूम इजेक्टर पिन, समर्थन ब्लॉक, समर्पित फिक्स्चर (कम टूलिंग्) अथवा ग्रिड्-लोक (विकल्प)
मुद्रणमापदण्डाः : १.
अधिकतमं मुद्रणक्षेत्रं: ६०९.६ mmx५०८mm (२४"x२०")
मुद्रणविमोचनम्: 0mm तः 6.35mm (0" तः 0.25")
मुद्रणस्य गतिः 0.635mm/sec तः 304.8mm/sec (0.025in/sec तः 12in/sec)
मुद्रणस्य दबावः ० तः २२.७किलोग्रामपर्यन्तं (० पाउण्ड् तः ५० पाउण्ड् यावत्)
स्टेन्सिल् फ्रेम आकारः 737mmx737mm (29"x29") लघु स्टेन्सिल् उपलभ्यते
फिड्यूशियल प्रकारः मानक आकारस्य फिड्यूशियल (SMEMA अनुरूप), पैड/उद्घाटन
कैमरा प्रणाली : एकल डिजिटल कैमरा, एमपीएम पेटन्ट अप/डाउन दृष्टि प्रणाली
संरेखण सटीकता तथा पुनरावृत्ति: ± 12.5 माइक्रोन (± 0.0005") @ 6σ, Cpk ≥ 2.0 *
वास्तविक मिलाप पेस्ट मुद्रण स्थिति पुनरावृत्ति: ± 20 माइक्रोन (± 0.0008 ") @ 6σ, Cpk ≥ 2.0 *
चक्रसमयः : BTB कृते Momentum 9 सेकण्ड् मानकं, Momentum HiE BTB कृते 7.5 सेकण्ड् मानकम्
शक्ति आवश्यकता: 200 तः 240VAC (±10%) एकचरण @ 50/60Hz, 15A
संपीडितवायु आवश्यकता : 100 psi
एते विनिर्देशाः मापदण्डाः च MPM Momentum BTB सोल्डरपेस्ट् मुद्रकस्य विस्तृतं तकनीकीसूचकाः कार्यप्रदर्शनदत्तांशं च दर्शयन्ति, यत् विविधविविध इलेक्ट्रॉनिकनिर्माणआवश्यकतानां कृते उपयुक्तम् अस्ति