DEK द्वारा ASM E पूर्णतया स्वचालितं सोल्डर पेस्ट मुद्रणयन्त्रं DEK द्वारा प्रारब्धं कुशलं सटीकं च मुद्रणसाधनम् अस्ति, यत् मध्यमगति-अनुप्रयोगानाम्, लघु-बैचानां, आद्य-अनुप्रयोगानाम् इत्यादीनां बाजार-खण्डानां कृते विशेषतया उपयुक्तम् अस्ति अस्य मूलविशेषतासु केवलं ७.५ सेकेण्ड् यावत् मुद्रणचक्रं ±१२.५μm@6sigma इत्यस्य पुनरावृत्तिसटीकता च अन्तर्भवति, येन उद्योगे महत्त्वपूर्णः लाभः स्थापितः
तकनीकी मापदण्ड
मुद्रणचक्रम् : ७.५ सेकण्ड्
पुनरावृत्ति सटीकता: ± 12.5μm @ 6sigma
अधिकतमं मुद्रणक्षेत्रं : 620mm x 508.5mm
सब्सट्रेट आकारः 50mm (X) x 40.5mm (Y) तः 620mm (X) x 508.5mm (Y)
सब्सट्रेटस्य मोटाई : 0.2mm तः 6mm पर्यन्तं
बिजली आपूर्ति: 220V±10%
वायुप्रदायः : ५ बारतः ८ बारपर्यन्तं दबावः, अन्तः निर्मितः वैक्यूमपम्पः
आयाम: 1342mm (W) x 1624mm (D) x 1472mm (H)
भारः ८१० किलोग्रामः
आवेदन क्षेत्र
ई द्वारा DEK पूर्णतया स्वचालित मिलाप पेस्ट मुद्रण मशीन उपभोक्तृ इलेक्ट्रॉनिक्स, मोटर वाहन इलेक्ट्रॉनिक्स, एलईडी इत्यादिषु उद्योगेषु व्यापकरूपेण उपयुज्यते। एतत् विविधान् आवश्यकतान् पूरयितुं सर्वेषु पक्षेषु उत्तमं परिणामं दातुं च शक्नोति । अस्य मॉड्यूलर-निर्माणं उपकरणं अत्यन्तं लचीलं करोति, तथा च भिन्न-उत्पादन-आवश्यकतानां अनुकूलतायै कदापि विविधानि अनुप्रयोग-सङ्कुलानि योजयितुं शक्यन्ते ।
उपयोक्तृसमीक्षाः उपयोक्तृप्रतिक्रिया च
उपयोक्तारः E by DEK इत्यस्य स्थिरतायाः उच्चसटीकतायाः च विषये बहु उक्तवन्तः, तेषां मतं यत् एतत् सूक्ष्म-पिच-मुद्रणं सहजतया सम्भालितुं शक्नोति तथा च विभिन्नजटिल-उत्पादन-प्रक्रियाणां कृते उपयुक्तम् अस्ति अस्य अभिनवमञ्चः विस्तृतः डिजाइन-अनुभवः च कुशल-उत्पादनार्थं आदर्शं करोति