EKRA SERIO 6000 इति विश्वस्य प्रथमः बुद्धिमान् स्वायत्तमुद्रणयंत्रः अस्ति यस्य अनेकाः उन्नताः कार्याः भूमिकाः च सन्ति । इदं स्क्रीनफ्रेमस्य अतुल्यकालिकस्थापनं, स्क्रेपरस्थापनं च इत्यादीनां कार्याणां साक्षात्कारं कर्तुं शक्नोति, तथा च संचालकैः मैन्युअल् रूपेण वा स्वायत्तरूपेण स्वायत्तरूपेण वा स्वायत्तरूपेण AMR तथा COBOT मैनिपुलेटर् इत्यनेन सम्पन्नं कर्तुं शक्यते
EKRA SERIO 6000 इत्यस्य मुख्यकार्यं भूमिकाश्च अन्तर्भवन्ति :
बुद्धिमान् स्वायत्तसञ्चालनम् : SERIO 6000 इत्यस्य बुद्धिमान् स्वायत्तसञ्चालनकार्यं भवति, तथा च स्वायत्तचलरोबोट्-मैनिपुलेटर्-द्वारा संस्थापनं संचालनं च सम्पूर्णं कर्तुं शक्नोति, येन उत्पादनदक्षतायां लचीलेन च बहुधा सुधारः भवति
बाजारपरिवर्तनस्य अनुकूलतां : प्रत्येकं SERIO मुद्रणयंत्रं व्यक्तिगतरूपेण विस्तारितं कर्तुं शक्यते तथा च अल्पकालिकबाजारपरिवर्तनस्य अनुकूलतायै स्थले एव परिवर्तनं कर्तुं शक्यते, येन सुनिश्चितं भवति यत् ग्राहकाः लचीले सरलतया च बाजारपरिवर्तनस्य अनुकूलतां प्राप्तुं शक्नुवन्ति।
उच्चप्रदर्शनं उच्चप्रौद्योगिकीस्तरं च : SERIO 6000 उच्चप्रौद्योगिकी नवीनविकल्पान् स्वीकरोति, ग्राहकानाम् उत्पादस्य गुणवत्तां सुधारयितुम् केन्द्रीकृत्य, तथा च विभिन्ने इलेक्ट्रॉनिक उत्पादनिर्माणार्थं उच्चप्रदर्शनस्य स्क्रीनस्य इस्पातपट्टिकामुद्रणप्रणालीनां कृते उपयुक्तः अस्ति