EKRA SERIO 8000 इति उच्चप्रदर्शनयुक्तं मुद्रणसाधनं यस्य अनेकाः उन्नताः प्रौद्योगिकीः कार्याणि च सन्ति । अस्य विस्तृतपरिचयः निम्नलिखितः अस्ति ।
तकनीकीविनिर्देशाः तथा कार्यप्रदर्शनमापदण्डाः
EKRA SERIO 8000 40 वर्षाणाम् अधिकस्य मुद्रणयंत्रस्य डिजाइनस्य अनुप्रयोगस्य च अनुभवस्य आधारेण निर्मितं उत्पादम् अस्ति। उच्चस्तरीयनिर्माणस्य तकनीकीआवश्यकतानां पूर्तये उद्योग 4.0 इत्यस्य नवीनतमावश्यकतानां पूर्तये च बहुवारं संशोधितं उन्नयनं च कृतम् अस्ति । अस्य विशेषतासु गतिशीलमापनीयता अन्तर्भवति । उपयोक्तारः स्वस्य आवश्यकतानुसारं भिन्नविकल्पान् वा कार्यात्मकमॉड्यूलान् वा चिन्वितुं शक्नुवन्ति, अपि च किञ्चित्कालं यावत् तस्य उपयोगानन्तरं वास्तविकआवश्यकतानुसारं समायोजयितुं शक्नुवन्ति ।
प्रयोज्य परिदृश्यानि लाभाः च
SERIO 8000 विभिन्नानां उत्पादनपरिदृश्यानां कृते उपयुक्तः अस्ति, विशेषतः तेषां अनुप्रयोगानाम् कृते येषु स्थानस्य रक्षणस्य आवश्यकता भवति । अस्य संकुचितं डिजाइनं लघुपदचिह्नं च कुशलं स्थानस्य उपयोगं सक्षमं करोति । तदतिरिक्तं, उपकरणं "Back to Back" संस्थापनपद्धतिं समर्थयति, तथा च मुद्रणप्रणालीद्वयं स्वतन्त्रतया कार्यं कर्तुं शक्नोति, यत् न केवलं लचीलतां सुधारयति अपितु थ्रूपुट् अपि महत्त्वपूर्णतया सुधारयति
उपयोक्तृसमीक्षाः प्रतिक्रियाः च
उच्चस्तरीयमुद्रणसाधनत्वेन SERIO 8000 इत्यस्य उपयोक्तृभ्यः उत्तमसमीक्षाः प्राप्ताः सन्ति । अस्य स्थिरता कार्यक्षमता च व्यापकरूपेण स्वीकृता अस्ति, विशेषतः उत्पादनवातावरणेषु यत्र उच्चप्रवाहस्य, स्थानस्य अनुकूलनस्य च आवश्यकता भवति । उपयोक्तारः भिन्न-भिन्न-उत्पादन-आवश्यकतानां पूर्तये स्वस्य आवश्यकतानुसारं उपकरणानि लचीलेन विन्यस्तुं शक्नुवन्ति