Essar Printing Machine VERSAPRINT 2 ELITE plus इति उच्चस्तरीयं stencil printer अस्ति यस्य अनेकाः अद्वितीयाः विशेषताः लाभाः च सन्ति । अत्र विस्तृतः परिचयः अस्ति : १.
कुशलं उत्पादनम् : VERSAPRINT 2 ELITE plus इत्यनेन इनलाइनगत्या मुद्रणस्य अनन्तरं पूर्णतया एकीकृतं पूर्णक्षेत्रस्य SPI मुद्रणं कर्तुं शक्यते, येन उत्पादनदक्षतां गुणवत्ता च सुनिश्चितं भवति।
संचालनं सुलभम् : एतत् प्रतिरूपं तेषां ग्राहकानाम् आदर्शम् अस्ति ये सम्यक् मुद्रणं सरलं उपयोगसुलभतां च अपेक्षन्ते । अस्य डिजाइनेन अस्य संचालनं सुलभं भवति तथा च असेंबली लाइन् उत्पादनस्य चरणस्य कृते उपयुक्तं भवति ।
उन्नयनं पुनःस्थापनं च : VERSAPRINT 2 ELITE plus इत्यस्य उन्नयनं पुनः समायोजनं च VERSAPRINT 2 श्रृङ्खलायाः विकल्पैः सह कर्तुं शक्यते, येन अधिकं लचीलतां अनुकूलनसेवाः च प्राप्यन्ते
तकनीकी विनिर्देशः : १.
मुद्रणक्षेत्रम् : ६८० x ५०० मि.मी
सब्सट्रेटस्य आकारः ५० x ५० मि.मी.तः ६८० x ५०० मि.मी
सब्सट्रेट मोटाई: 0.5-6 मिमी
घटक निकासी : 35 मि.मी
मोल्ड आकार: 450 x 450 मिमी तः 737 x 737 मिमी
तकनीकी मापदण्ड : १.
प्रिंट हेड: निरन्तरस्क्वीजी फोर्स नियन्त्रणं, डाउन स्टॉप तथा एडजस्टेबल स्विवेल् सीमा, स्क्वीजी फोर्स 0-230 एन कैमरा: एलिट कृते 2 एरिया स्कैन कैमरा, Pro2 कृते 2D-LIST कैमरा तथा च संरेखणाय Ultra3 कृते 3D-LIST कैमरा तथा सब्सट्रेट्स् तथा स्टेन्सिल् इत्येतयोः निरीक्षणं पुनरावृत्तिक्षमता: +/- 12.5 μm @ 6 सिग्मा मुद्रण सटीकता: +/- 25 μm @ 6 सिग्मा
चक्रसमयः : १० सेकेण्ड् + १० निमेषेषु मुद्रणसेटअपसमयः, २ निमेषेषु उत्पादपरिवर्तनं
Essar VERSAPRINT 2 ELITE plus इत्येतत् कुशलं उत्पादनक्षमता, सुलभसञ्चालनं लचीलं उन्नयनं परिवर्तनं च विकल्पैः सह अनेककम्पनीनां उत्पादनपङ्क्तयः च आदर्शविकल्पः अस्ति