Essar Printing VERSAPRINT 2 ELITE इति उच्चस्तरीयं स्क्रीनमुद्रणयन्त्रम् अस्ति, विशेषतः तेषां ग्राहकानाम् कृते ये सम्यक् मुद्रणं सरलं सुलभं च उपयोगं अपेक्षन्ते। उत्पादस्य विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
तकनीकी मापदण्ड एवं कार्यात्मक विशेषताएँ
मुद्रणक्षेत्रम् : ६८० x ५०० मि.मी.
सब्सट्रेटस्य आकारः न्यूनतमः ५० x ५० मि.मी., अधिकतमः ६८० x ५०० मि.मी.
सब्सट्रेट मोटाई: 0.5-6 मिमी।
घटकान्तरम् : अधिकतमं ३५ मि.मी.
मुद्रण सटीकता: +/- 25 μm @ 6 सिग्मा।
चक्रसमयः : १० सेकेण्ड् + १० मिनिट् अन्तः सेटअपसमयः, उत्पादपरिवर्तनं २ निमेषेभ्यः न्यूनम्।
संचालन-अन्तरफलकम् : स्पर्श-अन्तरफलकं, संचालनं सुलभम् ।
निरीक्षणकार्यम् : 100% एकीकृत 2D अथवा 3D निरीक्षणकार्यं सह, भिन्न-भिन्न-आवश्यकतानां कृते उपयुक्तम्।
कार्यप्रदर्शनस्य लाभाः
कुशलं उत्पादनम् : VERSAPRINT 2 ELITE इत्यस्मिन् अति-द्रुत-यन्त्रं प्रोग्राम-सेटअपं च अस्ति, यत् असेंबली-लाइन-उत्पादनार्थं उपयुक्तम् अस्ति ।
उच्चसटीकता: मुद्रणसटीकता +/- 25 μm @ 6 सिग्मा यावत् भवति, उच्चगुणवत्तायुक्तं मुद्रणपरिणामं सुनिश्चितं करोति।
संचालनं परिपालनं च सुलभम् : सर्वेषां प्रक्रिया-सम्बद्धानां अक्षाणां बन्द-पाश-स्थान-नियन्त्रणं, सेवा-सुलभतां, परिपालनक्षमतां च वर्धयति ।
एकीकृतनिरीक्षणकार्यम् : पूर्णतया एकीकृतपूर्णक्षेत्रस्य एसपीआई मुद्रणेन सह, एतत् विविधनिर्माणआवश्यकतानां कृते उपयुक्तम् अस्ति ।
विपण्यस्थापनं तथा उपयोक्तृमूल्यांकनम्
VERSAPRINT 2 ELITE तेषां ग्राहकानाम् कृते उपयुक्तम् अस्ति ये सुलभ-सञ्चालन-मुद्रकात् सम्यक् मुद्रणं इच्छन्ति । अस्य क्रान्तिकारी LIST कॅमेरा निरीक्षणकार्यं भवति यत् सोल्डर पेस्ट् अवक्षेपणं, मुद्रण-ऑफसेट्, ब्रिजिंग्, स्टेन्सिल्-स्मीयरिंग् अथवा क्लोगिंग् इत्यादीनां समस्यानां पहिचानं कर्तुं शक्नोति तदतिरिक्तं अस्मिन् प्रतिरूपे सेवासुलभता, परिपालनक्षमता च वर्धिता अस्ति, येन उपयोक्तृ-अनुभवः अधिकं सुधरति