SPI TR7007SIII एकं उच्च-सटीकतायुक्तं सोल्डर पेस्ट् मुद्रणनिरीक्षणयन्त्रम् अस्ति यस्य मुख्यविशेषताः कार्याणि च सन्ति ।
निरीक्षणवेगः : TR7007SIII इत्यस्य निरीक्षणवेगः 200 cm2/sec पर्यन्तं भवति, येन उद्योगे द्रुततमेषु सोल्डरपेस्ट् मुद्रणनिरीक्षणयन्त्रेषु अन्यतमः अस्ति
निरीक्षणसटीकता: एतत् यन्त्रं 10 μm पर्यन्तं रिजोल्यूशनेन सह पूर्णं 3D निरीक्षणं प्रदाति, तथा च उच्च-सटीकतायुक्तं इनलाइन-छाया-रहितं निरीक्षण-समाधानं भवति
तकनीकीविशेषताः : TR7007SIII उच्च-सटीक-निरीक्षण-परिणामान् सुनिश्चित्य बंद-पाश-कार्यं, वर्धित-2D-इमेजिंग-प्रौद्योगिक्या, स्वचालित-बोर्ड-मोड़-क्षतिपूर्ति-कार्यं, पट्टी-प्रकाश-स्कैनिङ्ग-प्रौद्योगिक्या च सुसज्जितम् अस्ति तदतिरिक्तं यन्त्रे द्वय-पट्टिका-वास्तुकला अपि अस्ति, येन उत्पादन-रेखायाः क्षमता अधिकं सुधरति ।
संचालन-अन्तरफलकं : TR7007SIII इत्यस्य संचालन-अन्तरफलकं सरलं सहजं च भवति, प्रोग्रामं कर्तुं संचालनं च सुलभं भवति, तथा च उत्पादन-पङ्क्तौ अधिकतमं मूल्यं आनेतुं शक्नोति
आवेदनस्य परिदृश्याः : १.
उच्च-सटीकता-निरीक्षणम् : इलेक्ट्रॉनिक-निर्माण-उद्योगस्य कृते उपयुक्तम् यस्य उच्च-सटीक-निरीक्षणस्य आवश्यकता भवति, विशेषतः उत्पादन-प्रक्रियायाः समये मिलाप-पेस्टस्य मोटाई-एकरूपतायाः च सख्त-आवश्यकतानां कृते।
उत्पादनरेखा एकीकरणम् : अस्य उच्चगतिस्य कुशलपरिचयक्षमतायाः कारणात् TR7007SIII समग्ररूपेण उत्पादनदक्षतायां उत्पादगुणवत्तायां च सुधारार्थं विद्यमाननिर्माणपङ्क्तौ निर्विघ्नतया एकीकृत्य स्थापयितुं शक्यते।
बाजारस्य स्थितिः मूल्यसूचना च : १.
बाजारस्य स्थितिः : TR7007SIII उच्च-अन्त-परिचय-उपकरणस्य रूपेण स्थितम् अस्ति, यत् अन्वेषण-सटीकतायाः दक्षतायाश्च उच्च-आवश्यकताभिः सह ग्राहकानाम् कृते उपयुक्तम् अस्ति
मूल्यसूचना : ग्राहकानाम् आवश्यकतानुसारं विशिष्टमूल्येन परामर्शः करणीयः। सामान्यतया उच्चस्तरीयसाधनानाम् मूल्यं तुल्यकालिकरूपेण अधिकं भविष्यति, परन्तु तस्य उच्चप्रदर्शनं दीर्घकालीननिर्माणलाभं च विचार्य निवेशस्य प्रतिफलं अधिकं भवति