TR7007SII एकं उच्च-प्रदर्शनयुक्तं सोल्डर-पेस्ट-मुद्रण-निरीक्षण-यन्त्रम् अस्ति यस्य मुख्यविशेषताः कार्याणि च सन्ति ।
निरीक्षणवेगः : TR7007SII उद्योगे सर्वाधिकं द्रुततरं सोल्डरपेस्टमुद्रणनिरीक्षणयन्त्रम् अस्ति, यस्य निरीक्षणवेगः 200 cm2/sec पर्यन्तं भवति ।
निरीक्षणसटीकता: पूर्णं 3D निरीक्षणं प्रदाति, तथा च उच्च-सटीकनिरीक्षणपरिणामान् सुनिश्चित्य प्रकाशीयसंकल्पं 10 μm अथवा 15 μm इति चयनं कर्तुं शक्यते।
तकनीकीविशेषताः : १.
छायारहितपट्टिकाप्रकाशनिरीक्षणप्रौद्योगिकी : निरीक्षणपरिणामानां सटीकता सुनिश्चित्य छायारहितं निरीक्षणवातावरणं प्रदाति।
बंदपाशकार्यम् : निरीक्षणस्य स्थिरतां विश्वसनीयतां च सुधारयितुम् बन्दपाशनियन्त्रणकार्यम्।
वर्धिता 2D इमेजिंग प्रौद्योगिकी: सुलभविश्लेषणाय प्रसंस्करणाय च स्पष्टतरचित्रं प्रदाति।
स्वचालितं बोर्डमोचनक्षतिपूर्तिकार्यम् : निरीक्षणस्य सटीकता सुनिश्चित्य विभिन्नाकारस्य सर्किटबोर्डेषु अनुकूलं भवति।
पट्टीप्रकाशस्कैनिङ्गप्रौद्योगिकी : निरीक्षणस्य दक्षतायां सटीकतायां च सुधारं करोति।
संचालन-अन्तरफलकं : TRI इत्यस्य द्रुततरं सहजं च संचालन-अन्तरफलकं सरलं प्रोग्रामिंग्-सञ्चालनं च प्रदाति, यस्य उपयोगः उपयोक्तृभ्यः, परिपालनं च सुलभं भवति ।
आवेदनस्य परिदृश्याः : १.
TR7007SII विभिन्नानां उत्पादनपङ्क्तयः कृते उपयुक्तः अस्ति येषु उच्च-सटीकता-सोल्डर-पेस्ट-परिचयः आवश्यकः भवति, विशेषतः तेषु परिदृश्येषु येषु द्रुत-परिचयस्य उच्च-सटीकतायाः च आवश्यकता भवति अस्य उच्चदक्षता सटीकता च आधुनिकविद्युत्निर्माणस्य आदर्शविकल्पं करोति ।