ersa selective soldering veraflow one इत्यस्य व्यापकः परिचयः
ERSA selective soldering VERSAFLOW ONE एकं कुशलं लचीलं च चयनात्मकं तरङ्गं सोल्डरिंग् उपकरणं भवति यत् विभिन्नानां इलेक्ट्रॉनिकघटकानाम् सोल्डरिंग् आवश्यकतानां कृते उपयुक्तम् अस्ति। उपकरणस्य विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
मूलभूतमापदण्डाः कार्यात्मकविशेषताश्च
तरङ्गानाम् संख्या : 2
चालनरूपम् : स्वचालितम्
वर्तमान प्रकारः एसी
पूर्वतापन क्षेत्र लम्बाई: 400mm
टिन भट्टी तापमान: 350°C
टिन भट्टी क्षमता : 10kg
शक्तिः 12KW
तकनीकीविनिर्देशाः तथा कार्यप्रदर्शनमापदण्डाः
स्थिति गति: X / Y: 2-200 मिमी / सेकंड; Z: 2–100 मिमी/सेकंड
वेल्डिंग गति: 2-100 मिमी / सेकंड
स्थिति सटीकता: ± 0.15 मिमी
अनुप्रयोगक्षेत्राणि ग्राहकसमूहानि च
ईआरएसए चयनात्मकतरङ्गसोल्डरिंग् इत्यस्य व्यापकरूपेण उपयोगः मोटरवाहनविद्युत्, एयरोस्पेस्, विमानन, नेविगेशन, चिकित्सा, नवीन ऊर्जा इत्यादिषु क्षेत्रेषु भवति । अस्य उच्चदक्षता, ऊर्जा-बचत-लक्षणं च एतेषु उद्योगेषु सोल्डरिंग्-उपकरणं प्राधान्यं ददाति ।
विक्रयोत्तरसेवा ग्राहकसमर्थनम् च
वयं व्यापकविक्रयपश्चात् सेवां तकनीकीसमर्थनं च प्रदामः येन सुनिश्चितं भवति यत् उपयोगकाले ग्राहकैः सम्मुखीभवति यत्किमपि समस्यां समये एव समाधानं कर्तुं शक्यते। सामान्यतया प्रसवकालः ३ दिवसेषु भवति, उपकरणस्य स्थिरता विश्वसनीयता च सुनिश्चिता भवति ।