SMT Machine
heller reflow oven 2043MK5

heller पुनः प्रवाह ओवन 2043MK5

HELLER 2043MK5 रिफ्लो ओवन HELLER द्वारा प्रक्षेपितं अत्यन्तं कुशलं ऊर्जा-बचतकं च रिफ्लो उपकरणम् अस्ति, यस्मिन् अनेकाः उन्नताः तकनीकीविशेषताः सन्ति तथा च अनुप्रयोगपरिदृश्यानां विस्तृतश्रेणी अस्ति

राज्य:प्रयुक्त In stock:have supply
विवरणानि

HELLER 2043MK5 reflow soldering oven इति HELLER कम्पनीद्वारा प्रारब्धं कुशलं ऊर्जा-बचतकं च reflow soldering उपकरणम् अस्ति । अस्मिन् अनेकानि उन्नतानि तान्त्रिकविशेषतानि, अनुप्रयोगपरिदृश्यानां विस्तृतश्रेणी च सन्ति ।

तकनीकी विशेषताएँ

उच्चदक्षता ऊर्जाबचना च : HELLER 2043MK5 रिफ्लो ओवनेन नवीनतापनशीतलनप्रौद्योगिक्याः सुधारणद्वारा नाइट्रोजनस्य उपभोगं विद्युत् खपतञ्च 40% न्यूनीकरोति, येन उपकरणस्य ऊर्जादक्षतायां महत्त्वपूर्णः सुधारः भवति।

सुलभं अनुरक्षणम् : एतत् उपकरणं जलरहितं/अ-छनितं प्रवाहसंग्रहणप्रणालीं स्वीकुर्वति, येन अनुरक्षणस्य आवृत्तिः न्यूनीभवति । अनुरक्षणचक्रं सप्ताहात् मासान् यावत् विस्तारितं भवति, येन अनुरक्षणव्ययः न्यूनीकरोति ।

उच्चपुनरुत्पादनक्षमता : न्यूनडेल्टा Ts (तापमानविचलन) माध्यमेन उच्चपुनरुत्पादनक्षमता प्राप्ता भवति, उच्च-सटीकवेल्डिंग-आवश्यकतानां कृते उपयुक्ता

स्थानीयसेवाः : HELLER कम्पनी स्थानीयकृत-इञ्जिनीयरिङ्गं, सेवां, स्पेयरपार्ट्स्, प्रक्रियासमर्थनं प्रशिक्षणसुविधां च प्रदाति येन ग्राहकाः सर्वोत्तमम् अनुभवं विक्रयानन्तरं सेवां च प्राप्नुवन्ति इति सुनिश्चितं भवति।

अनुप्रयोग परिदृश्य

HELLER 2043MK5 रिफ्लो ओवन सर्किट बोर्डस्य सामूहिक उत्पादनार्थं उपयुक्तः अस्ति, विशेषतः ऑटोमोबाइल, मेडिकल, 3C, एयरोस्पेस् तथा सैन्य उद्योगेषु अनुप्रयोगेषु उपयुक्तः अस्ति। अस्य कुशलशीतलनदरः, स्थिरवेल्डिंगगुणवत्ता च सामूहिकनिर्माणे उत्तमं करोति ।

उपयोक्तृसमीक्षाः उद्योगस्य मान्यता च

HELLER 2043MK5 reflow oven इत्यस्य उच्चदक्षतायाः, ऊर्जाबचनस्य, सुलभस्य च अनुरक्षणस्य कृते उपयोक्तृभिः व्यापकरूपेण मान्यता प्राप्ता अस्ति । तदतिरिक्तं HELLER इत्यनेन स्वस्य अभिनवसंवहनपुनर्प्रवाह ओवनप्रौद्योगिक्याः कृते Reflow Soldering Innovation Vision Award इति पुरस्कारः प्राप्तः, येन उद्योगे अग्रणीस्थानं अधिकं सिद्धम् अभवत्

सारांशतः, HELLER 2043MK5 पुनः प्रवाह ओवनः उच्च ऊर्जा-बचने, सुलभ-रक्षणस्य, अनुप्रयोग-परिदृश्यानां विस्तृत-श्रेण्याः च कारणेन औद्योगिक-उत्पादने प्राधान्य-उपकरणं जातम् अस्ति

da5d53eccbbe6301538d876f459596c

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List