HELLER 2043MK5 reflow soldering oven इति HELLER कम्पनीद्वारा प्रारब्धं कुशलं ऊर्जा-बचतकं च reflow soldering उपकरणम् अस्ति । अस्मिन् अनेकानि उन्नतानि तान्त्रिकविशेषतानि, अनुप्रयोगपरिदृश्यानां विस्तृतश्रेणी च सन्ति ।
तकनीकी विशेषताएँ
उच्चदक्षता ऊर्जाबचना च : HELLER 2043MK5 रिफ्लो ओवनेन नवीनतापनशीतलनप्रौद्योगिक्याः सुधारणद्वारा नाइट्रोजनस्य उपभोगं विद्युत् खपतञ्च 40% न्यूनीकरोति, येन उपकरणस्य ऊर्जादक्षतायां महत्त्वपूर्णः सुधारः भवति।
सुलभं अनुरक्षणम् : एतत् उपकरणं जलरहितं/अ-छनितं प्रवाहसंग्रहणप्रणालीं स्वीकुर्वति, येन अनुरक्षणस्य आवृत्तिः न्यूनीभवति । अनुरक्षणचक्रं सप्ताहात् मासान् यावत् विस्तारितं भवति, येन अनुरक्षणव्ययः न्यूनीकरोति ।
उच्चपुनरुत्पादनक्षमता : न्यूनडेल्टा Ts (तापमानविचलन) माध्यमेन उच्चपुनरुत्पादनक्षमता प्राप्ता भवति, उच्च-सटीकवेल्डिंग-आवश्यकतानां कृते उपयुक्ता
स्थानीयसेवाः : HELLER कम्पनी स्थानीयकृत-इञ्जिनीयरिङ्गं, सेवां, स्पेयरपार्ट्स्, प्रक्रियासमर्थनं प्रशिक्षणसुविधां च प्रदाति येन ग्राहकाः सर्वोत्तमम् अनुभवं विक्रयानन्तरं सेवां च प्राप्नुवन्ति इति सुनिश्चितं भवति।
अनुप्रयोग परिदृश्य
HELLER 2043MK5 रिफ्लो ओवन सर्किट बोर्डस्य सामूहिक उत्पादनार्थं उपयुक्तः अस्ति, विशेषतः ऑटोमोबाइल, मेडिकल, 3C, एयरोस्पेस् तथा सैन्य उद्योगेषु अनुप्रयोगेषु उपयुक्तः अस्ति। अस्य कुशलशीतलनदरः, स्थिरवेल्डिंगगुणवत्ता च सामूहिकनिर्माणे उत्तमं करोति ।
उपयोक्तृसमीक्षाः उद्योगस्य मान्यता च
HELLER 2043MK5 reflow oven इत्यस्य उच्चदक्षतायाः, ऊर्जाबचनस्य, सुलभस्य च अनुरक्षणस्य कृते उपयोक्तृभिः व्यापकरूपेण मान्यता प्राप्ता अस्ति । तदतिरिक्तं HELLER इत्यनेन स्वस्य अभिनवसंवहनपुनर्प्रवाह ओवनप्रौद्योगिक्याः कृते Reflow Soldering Innovation Vision Award इति पुरस्कारः प्राप्तः, येन उद्योगे अग्रणीस्थानं अधिकं सिद्धम् अभवत्
सारांशतः, HELLER 2043MK5 पुनः प्रवाह ओवनः उच्च ऊर्जा-बचने, सुलभ-रक्षणस्य, अनुप्रयोग-परिदृश्यानां विस्तृत-श्रेण्याः च कारणेन औद्योगिक-उत्पादने प्राधान्य-उपकरणं जातम् अस्ति