BTU Pyramax-150A-z12 Reflow Oven एकः पुनः प्रवाहः ओवनः अस्ति यः BTU International द्वारा प्रारब्धः उच्च-मात्रायां, उच्च-थ्रूपुट-उत्पादन-वातावरणानां कृते डिजाइनः कृतः अस्ति । २००९ तमे वर्षे शङ्घाई नेपकोन् प्रदर्शन्यां एतत् उपकरणं प्रारम्भं कृतवान्, उन्नतप्रौद्योगिक्याः उत्तमप्रदर्शनस्य च कारणेन व्यापकं ध्यानं आकर्षितवान् अस्ति ।
Btu reflow oven pyramax -150a-z12 तकनीकी विनिर्देशाः तथा प्रदर्शनमापदण्डाः
तापमाननियन्त्रणक्षेत्राणां संख्या : १.१२ तापमाननियन्त्रणक्षेत्राणि, येन सीसरहितप्रक्रियाणां प्रक्रियानियन्त्रणक्षमतायां महती उन्नतिः भवति ।
अधिकतमं तापमानम् : १.३५०°C, सीस-रहित-प्रक्रियाकरणाय उपयुक्तम् ।
तापनविधिः : १.प्रणालीस्थिरतां तापमानस्य एकरूपतां च सुनिश्चित्य उष्णवायुबलेन प्रभावसंवहनसञ्चारं स्वीकरोतु।
तापमाननियन्त्रणस्य सटीकता : १.पीआईडी गणना पद्धत्या नियन्त्रितम्, उच्चतापनियन्त्रणसटीकता, तापमानस्य एकरूपता ±2°C23।
उन्नतप्रौद्योगिकी तथा डिजाइनविशेषताः
बन्द-पाश-संवहन-नियन्त्रणम् : १.BTU इत्यस्य अद्वितीयं बन्द-पाश-संवहन-नियन्त्रण-कार्यं तापनं शीतलनं च सटीकरूपेण नियन्त्रयितुं, नित्यं ताप-स्थानांतरणं प्रदातुं, प्रक्रिया-स्थिरतां लचीलतां च सुनिश्चितं कर्तुं शक्नोति
उच्च-दक्षता तापनम् : १.प्रत्येकस्मिन् क्षेत्रे तापमानस्य वायुमण्डलस्य च हस्तक्षेपं परिहरितुं पार्श्वतः पार्श्वगैससञ्चारं स्वीकृत्य तापनदक्षता अधिका भवति तथा च बृहत्तरेषु गुरुतरेषु च पीसीबी-फलकेषु उपयुक्तम् अस्ति
ऊर्जा-बचत-निर्माणम् : १.स्थिरसञ्चालनस्य समये तापनशक्तेः केवलं २०-३०% आवश्यकता भवति, येन ऊर्जायाः उपभोगः महत्त्वपूर्णतया न्यूनीकरोति3 ।
स्वचालनस्य उच्चपदवी : १.विन्कॉन् नियन्त्रणप्रणाल्याः सुसज्जितस्य अस्य शक्तिशालिनः कार्याणि सरलं च सुलभं च उपयोक्तृ-अन्तरफलकं च अस्ति ।
अनुप्रयोगक्षेत्राणि तथा विपण्यप्रदर्शनम्
BTU Pyramax-150A-z12 रिफ्लो ओवनः PCB असेंबली तथा अर्धचालकपैकेजिंग उद्योगेषु उच्चप्रतिष्ठां प्राप्नोति तथा च वैश्विक उद्योगे उच्चतममानकानां मध्ये एकः इति मन्यते अस्य कुशलं संवहनतापनं सटीकं तापमाननियन्त्रणं च सामूहिक-उत्पादन-वातावरणेषु उत्तमं प्रदर्शनं करोति, उच्च-क्षमता-ताप-उपचारस्य आवश्यकतां च पूरयति
सारांशेन, BTU Pyramax-150A-z12 रिफ्लो ओवनः उन्नतप्रौद्योगिक्याः, कुशलस्य डिजाइनस्य, उत्तमप्रदर्शनस्य च सह सामूहिक-उत्पादन-वातावरणेषु आदर्शः ताप-प्रसंस्करण-उपकरणं जातः अस्ति