BTU Pyramax-125A रिफ्लो ओवनः उच्चप्रदर्शनयुक्तः रिफ्लो सोल्डरिंग् उपकरणः अस्ति, यस्य व्यापकरूपेण एसएमटी रिफ्लो सोल्डरिंग्, अर्धचालकपैकेजिंग् तथा एलईडी पैकेजिंग् इत्यादिषु क्षेत्रेषु उपयोगः भवति उपकरणस्य विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण
अधिकतम तापमान : ३५० डिग्री सेल्सियस
तापनक्षेत्राणां संख्या : १० तापनक्षेत्राणि, उपरि अधः च तापकयोः विभक्ताः
तापमाननियन्त्रणम् : पीआईडी गणना पद्धतिः, उच्चतापनियन्त्रणसटीकता, उत्तमतापमानस्य एकरूपता च स्वीकुरुत
तापनदक्षता : उष्णवायुबलेन संवहनप्रौद्योगिकी, उच्चतापनदक्षता, बृहत्तरेषु भारीषु च पीसीबीबोर्डेषु उपयुक्तं स्वीकुरुत
गैस-सञ्चारः : प्रत्येकस्मिन् क्षेत्रे तापमानस्य वायुमण्डलस्य च हस्तक्षेपं परिहरितुं पार्श्वतः पार्श्वतः गैस-सञ्चारः
तापमाननियन्त्रणतापयुग्मम् : तापमाननियन्त्रणतापयुग्मः अतितापसंरक्षणतापयुग्मः च PCB बोर्डस्य समीपे भवन्ति, तथा च प्रदर्शितं तापमानं वास्तविकतापमानस्य समीपे भवति
निर्माण संरचनात्मक डिजाइन एवं उपयोग प्रभाव
संरचनात्मकनिर्माणम् : प्रत्येकस्य क्षेत्रस्य उपरितन-तापकाः स्वतन्त्रसंरचनां स्वीकुर्वन्ति, यस्मिन् त्रिचरणीय-मोटरः, पंखा, खुला तापनतारः, तापमाननियन्त्रण-तापयुग्मः, अतिताप-संरक्षण-तापयुग्मः, गैस-वितरण-प्रणाली च भवति प्रणाल्याः द्रुततापप्रतिक्रिया, एकरूपतापमानं, उत्तमं पुनरुत्पादनक्षमता च भवति
स्थिरता : उष्णवायुबलेन संवहनप्रभावतापसञ्चारप्रौद्योगिकी स्वीक्रियते, प्रणाल्याः उच्चस्थिरता भवति, लघुआकारस्य उपकरणानां गतिः च परिहृता भवति
सुलभं अनुरक्षणम् : उपकरणं यथोचितरूपेण डिजाइनं कृतम् अस्ति, तथा च श्रृङ्खलायाः पटलस्य च संचरणस्य डिजाइनस्य भट्ट्याः उभयत्र विशालः परिवर्तनकोणः भवति, येन श्रृङ्खलायाः जामस्य सम्भावना बहु न्यूनीभवति, श्रृङ्खलायाः स्वचालितं स्नेहनकार्यं च भवति
अनुप्रयोगक्षेत्रं तथा उपयोक्तृमूल्यांकनम्
बीटीयू पाइरामैक्स श्रृङ्खला पुनः प्रवाह ओवनं पीसीबी असेंबली तथा अर्धचालकपैकेजिंग उद्योगेषु विश्वस्य सर्वोच्चउद्योगमानकत्वेन प्रसिद्धाः सन्ति । अस्य अद्वितीयः बन्द-पाश-संवहन-नियन्त्रण-प्रणाली प्रक्रिया-नियन्त्रणस्य लचीलतां अधिकतमं करोति तथा च भिन्न-भिन्न-उत्पादन-रेखानां मध्ये प्रत्येकस्य भट्ट्याः प्रक्रिया-वक्रस्य स्थिरतां सुनिश्चितं करोति तदतिरिक्तं, Pyramax श्रृङ्खलायाः पुनः प्रवाह-ओवनाः उच्च-क्षमता-ताप-उपचारे उत्कृष्टाः सन्ति, सीसा-रहित-प्रक्रियाणां कृते उपयुक्ताः सन्ति, तथा च उत्तम-तापमान-एकरूपता, सुपर-वक्र-नियन्त्रण-कार्यं च भवति
उपयोक्तृमूल्यांकनं तथा विपण्यप्रदर्शनम्
बीटीयू पाइरामैक्स श्रृङ्खला रिफ्लो ओवन्स् वैश्विकविपण्ये उत्तमं प्रदर्शनं कृतवन्तः, इलेक्ट्रॉनिक्स उद्योगे च व्यापकरूपेण उपयुज्यन्ते । अस्य कुशलं संवहनतापनप्रौद्योगिकी, सटीकतापनियन्त्रणं च एसएमटीप्रक्रियायां उत्तमं प्रदर्शनं कर्तुं समर्थयति तथा च व्यापकरूपेण मान्यतां प्राप्तवती, उपयोगः च अभवत्
