SMT Machine
btu reflow oven pyramax 125a

btu पुनः प्रवाह ओवन pyramax 125a

BTU Pyramax-125A Reflow Oven एकं उच्च-प्रदर्शन-पुनर्प्रवाह-उपकरणम् अस्ति, यस्य व्यापकरूपेण SMT पुनः प्रवाहः, अर्धचालक-पैकेजिंग्, LED-पैकेजिंग् च उपयुज्यते । निम्नलिखितम् उपकरणस्य विस्तृतपरिचयः अस्ति:तकनीकीमापदण्डाः तथा कार्यप्रदर्शनलक्षणाःMax

राज्य:प्रयुक्त In stock:have supply
विवरणानि

BTU Pyramax-125A रिफ्लो ओवनः उच्चप्रदर्शनयुक्तः रिफ्लो सोल्डरिंग् उपकरणः अस्ति, यस्य व्यापकरूपेण एसएमटी रिफ्लो सोल्डरिंग्, अर्धचालकपैकेजिंग् तथा एलईडी पैकेजिंग् इत्यादिषु क्षेत्रेषु उपयोगः भवति उपकरणस्य विस्तृतपरिचयः निम्नलिखितम् अस्ति ।

तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण

अधिकतम तापमान : ३५० डिग्री सेल्सियस

तापनक्षेत्राणां संख्या : १० तापनक्षेत्राणि, उपरि अधः च तापकयोः विभक्ताः

तापमाननियन्त्रणम् : पीआईडी ​​गणना पद्धतिः, उच्चतापनियन्त्रणसटीकता, उत्तमतापमानस्य एकरूपता च स्वीकुरुत

तापनदक्षता : उष्णवायुबलेन संवहनप्रौद्योगिकी, उच्चतापनदक्षता, बृहत्तरेषु भारीषु च पीसीबीबोर्डेषु उपयुक्तं स्वीकुरुत

गैस-सञ्चारः : प्रत्येकस्मिन् क्षेत्रे तापमानस्य वायुमण्डलस्य च हस्तक्षेपं परिहरितुं पार्श्वतः पार्श्वतः गैस-सञ्चारः

तापमाननियन्त्रणतापयुग्मम् : तापमाननियन्त्रणतापयुग्मः अतितापसंरक्षणतापयुग्मः च PCB बोर्डस्य समीपे भवन्ति, तथा च प्रदर्शितं तापमानं वास्तविकतापमानस्य समीपे भवति

निर्माण संरचनात्मक डिजाइन एवं उपयोग प्रभाव

संरचनात्मकनिर्माणम् : प्रत्येकस्य क्षेत्रस्य उपरितन-तापकाः स्वतन्त्रसंरचनां स्वीकुर्वन्ति, यस्मिन् त्रिचरणीय-मोटरः, पंखा, खुला तापनतारः, तापमाननियन्त्रण-तापयुग्मः, अतिताप-संरक्षण-तापयुग्मः, गैस-वितरण-प्रणाली च भवति प्रणाल्याः द्रुततापप्रतिक्रिया, एकरूपतापमानं, उत्तमं पुनरुत्पादनक्षमता च भवति

स्थिरता : उष्णवायुबलेन संवहनप्रभावतापसञ्चारप्रौद्योगिकी स्वीक्रियते, प्रणाल्याः उच्चस्थिरता भवति, लघुआकारस्य उपकरणानां गतिः च परिहृता भवति

सुलभं अनुरक्षणम् : उपकरणं यथोचितरूपेण डिजाइनं कृतम् अस्ति, तथा च श्रृङ्खलायाः पटलस्य च संचरणस्य डिजाइनस्य भट्ट्याः उभयत्र विशालः परिवर्तनकोणः भवति, येन श्रृङ्खलायाः जामस्य सम्भावना बहु न्यूनीभवति, श्रृङ्खलायाः स्वचालितं स्नेहनकार्यं च भवति

अनुप्रयोगक्षेत्रं तथा उपयोक्तृमूल्यांकनम्

बीटीयू पाइरामैक्स श्रृङ्खला पुनः प्रवाह ओवनं पीसीबी असेंबली तथा अर्धचालकपैकेजिंग उद्योगेषु विश्वस्य सर्वोच्चउद्योगमानकत्वेन प्रसिद्धाः सन्ति । अस्य अद्वितीयः बन्द-पाश-संवहन-नियन्त्रण-प्रणाली प्रक्रिया-नियन्त्रणस्य लचीलतां अधिकतमं करोति तथा च भिन्न-भिन्न-उत्पादन-रेखानां मध्ये प्रत्येकस्य भट्ट्याः प्रक्रिया-वक्रस्य स्थिरतां सुनिश्चितं करोति तदतिरिक्तं, Pyramax श्रृङ्खलायाः पुनः प्रवाह-ओवनाः उच्च-क्षमता-ताप-उपचारे उत्कृष्टाः सन्ति, सीसा-रहित-प्रक्रियाणां कृते उपयुक्ताः सन्ति, तथा च उत्तम-तापमान-एकरूपता, सुपर-वक्र-नियन्त्रण-कार्यं च भवति

उपयोक्तृमूल्यांकनं तथा विपण्यप्रदर्शनम्

बीटीयू पाइरामैक्स श्रृङ्खला रिफ्लो ओवन्स् वैश्विकविपण्ये उत्तमं प्रदर्शनं कृतवन्तः, इलेक्ट्रॉनिक्स उद्योगे च व्यापकरूपेण उपयुज्यन्ते । अस्य कुशलं संवहनतापनप्रौद्योगिकी, सटीकतापनियन्त्रणं च एसएमटीप्रक्रियायां उत्तमं प्रदर्शनं कर्तुं समर्थयति तथा च व्यापकरूपेण मान्यतां प्राप्तवती, उपयोगः च अभवत्

BTU-PYRAMAX-125A

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List