SMT Machine
SMT ERSA Reflow Oven HOTFLOW 3/14e

SMT ERSA पुनः प्रवाह ओवन HOTFLOW 3/14e

ERSA Reflow Oven HOTFLOW 3/14eब्राण्ड्: ERSA, GermanyModel: HOTFLOW 3/14eअनुप्रयोग: SMD इत्यस्य टांकाकरणम्

राज्यम्‌: In stock:have supply
विवरणानि

ERSA पुनः प्रवाह ओवन HOTFLOW 3/14e

ब्राण्ड्: ERSA, जर्मनी

मॉडलः HOTFLOW 3/14e

अनुप्रयोगः - सर्किट् बोर्ड् इत्यत्र एसएमडी घटकानां सोल्डरिंग्

आमुख:

एर्सा हॉट्फ्लो ३/२०

उत्कृष्टतापप्रदर्शनं इष्टतम ऊर्जासन्तुलनं च सह उच्चस्तरीयपुनर्प्रवाहप्रणाली

उच्चतमं उत्पादकता, इष्टतमं ऊर्जासन्तुलनं, इष्टतमं प्रक्रियानियन्त्रणं, उच्चतमं यन्त्रसञ्चालनदरं च ।

इदं नवीनं HOTFLOW बहुबिन्दुनोजलयुक्ते सिद्धे Ersa स्वामित्वयुक्ते तापनप्रौद्योगिक्याः आधारेण अस्ति तथा च तृतीयपीढीयाः यन्त्रम् अस्ति । अस्य HOTFLOW श्रृङ्खलायाः यन्त्रस्य विकासस्य चरणस्य आरम्भे एव डिजाइनरः तापसञ्चारदक्षतासुधारं, ऊर्जां N2 च उपभोगं न्यूनीकर्तुं, शीतलनप्रभावसुधारं कर्तुं, प्रक्रियासुरङ्गस्य पूर्णतया पुनर्निर्माणं कृत्वा प्रक्रियानियन्त्रणस्य अनुकूलनं च केन्द्रीकृतवन्तः

उत्पादनदक्षतायाः दृष्ट्या वा तलस्थानस्य दृष्ट्या वा HOTFLOW उद्योगे सुयोग्यः मानदण्डः अस्ति । अस्य द्वय-पट्टिका, त्रि-पट्टिका, अधुना चतुष्पटल-विकल्पैः सह, तल-स्थानं न वर्धयित्वा उत्पादनक्षमता ४ गुणा वर्धयितुं शक्यते! तदतिरिक्तं अधिकतमं उत्पादनलचीलतां प्राप्तुं प्रत्येकस्य पटलस्य कृते भिन्नाः गतिः, पीसीबी-विस्तारः च सेट् कर्तुं शक्यते ।

सम्प्रति यन्त्रं चतुर्णां भिन्नानां वेगानां रेलविस्ताराणां च सेट् कृत्वा एकत्रैव त्रीणि भिन्नानि उत्पादानि संसाधितुं शक्यन्ते । यन्त्रस्य उच्चतम-उपलब्धतायाः गारण्टीं दातुं वयं केवलं उच्चतम-गुणवत्तायुक्तानि सामग्रीनि एव उपयुञ्ज्महे । अन्ते सर्वान् प्रमुखान् भागान् कतिपयेषु निमेषेषु प्रतिस्थापयितुं शक्यते, येन यन्त्रस्य अवकाशसमयः न्यूनतमः भवति ।

19.ERSA Reflow Oven HOTFLOW 3 14e

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List