उत्पाद मॉडल: 1936/2043MARK7 श्रृंखला
आमुख:
उच्चक्षमतायुक्तस्य SMT पुनः प्रवाहस्य ओवनस्य कृते उपयुक्तम्
MK7 श्रृङ्खलायाम् अनेकाः सफलतायाः डिजाइनाः सन्ति । MK7 श्रृङ्खला ग्राहकानाम् आवश्यकतानां संयोजनं करोति, DELTAT इत्यस्य अनुकूलनं करोति, अमोनिया-उपभोगं न्यूनीकरोति, अनुरक्षण-अन्तरालं च विस्तारयति । विभिन्नानि अनुकूलनकार्यं एकीकृत्य, दृष्टिक्षेत्रं विस्तृतं कर्तुं यन्त्रशरीरस्य ऊर्ध्वतां न्यूनीकरोति ।
उच्च उत्पादकता
एकरूप तापमान प्राप्त करें
नाइट्रोजनस्य न्यूनता, विद्युत्-उपभोगः च
अनुरक्षण-रहितम्
शून्यता-शून्यविलयन समाप्त करें
उद्योग 4.0 संगतता
निःशुल्क एकीकृत CPK सॉफ्टवेयर
नूतनं निम्न-शिखर-कवर-निर्माणं-MK7 ग्राहक-सञ्चालनस्य, अनुरक्षणस्य च सुविधायै नूतनं निम्न-शीर्ष-कवर-निर्माणं स्वीकुर्वति, तथा च यन्त्रस्य पृष्ठीय-तापमानं न्यूनं भवति, यत् पर्यावरण-अनुकूलं ऊर्जा-बचनां च करोति उद्योगेन सह संगतता 4.0-विनिर्माणं अन्तर्जालं (loM)-सूचना-भौतिक-एकीकरण-प्रणालीनां उपयोगेन स्मार्ट-कारखानानि, स्मार्ट-यन्त्राणि, संजाल-प्रणाल्याः च साकारं कुर्वन्ति
अनुकूलितं नवीनं तापनमॉड्यूल-उत्तमं एकरूपं तापमानं प्राप्तुं अनुकूलितं तापनमॉड्यूल; अमोनिया-उपभोगं ४०% न्यूनीकर्तुं शक्नोति, सन्तुलितवायुप्रवाहेन च अमोनियायाः रक्षणं भवति । नूतनस्य तापनतारस्य तापनदक्षता अधिका भवति, दीर्घायुषः च भवति ।
अभिनव प्रवाहपुनर्प्राप्तिप्रणाली - अभिनवप्रवाहपुनर्प्राप्तिप्रणाली प्रवाहपुनर्प्राप्त्यर्थं संग्रहपेटिकायाः उपयोगं करोति, यस्य प्रतिस्थापनं स्वच्छतां च सुलभं भवति; एतत् ऑनलाइन-अनुरक्षणं साक्षात्कर्तुं शक्नोति, अनुरक्षणचक्रं विस्तारयितुं, अनुरक्षणसमयं लघु कर्तुं च शक्नोति; विशेषशीतलनक्षेत्रस्य डिजाइनस्य शीतलनक्षेत्रस्तरस्य उपरि प्रवाहावशेषः नास्ति ।
ऊर्जाप्रबन्धनसॉफ्टवेयर - HELLER स्वामित्वयुक्तम् - HELLER स्वामित्वयुक्तं ऊर्जाप्रबन्धनसॉफ्टवेयरं भिन्न-भिन्न-बैच-उत्पादन-अवस्थासु कार्यक्रम-सेटिंग्-द्वारा ऊर्जा-उपभोगस्य अनुकूलनस्य उद्देश्यं प्राप्तुं शक्नोति - यथा पूर्ण-भार-उत्पादनम्, अर्ध-भार-उत्पादनम्, तथा च यदा उपकरणं निष्क्रियं भवति