REHM रिफ्लो ओवन VisionXP (VisionXP+) ऊर्जादक्षता, न्यूनीकृत उत्सर्जने, न्यूनसञ्चालनव्ययस्य च विशेषं ध्यानं दत्त्वा “सुपर-क्लास” रिफ्लो सोल्डरिंग् प्रणाली अस्ति प्रणाली ईसी मोटरेण सुसज्जिता अस्ति, यत् उत्पादन ऊर्जायाः उपभोगं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति, तथा च वेल्डिंगशून्यतां प्रभावीरूपेण न्यूनीकर्तुं तथा च कुशलं स्थिरं च उत्पादनप्रक्रिया सुनिश्चित्य वैक्यूमवेल्डिंगविकल्पान् प्रदाति
तकनीकी विशेषताएँ
वैक्यूम वेल्डिंग : VisionXP+ वैक्यूम वेल्डिंग विकल्पेन सुसज्जितं भवति, यत् प्रत्यक्षतया वैक्यूम यूनिट् मध्ये प्रवेशं कर्तुं शक्नोति यदा सोल्डर पिघलित अवस्थायां भवति, प्रभावीरूपेण छिद्र, शून्यता, शून्यता इत्यादीनां समस्यानां समाधानं करोति, बाह्यवैक्यूम प्रणाल्याः माध्यमेन जटिलपुनर्प्रक्रियाकरणस्य आवश्यकतां विना .
ऊर्जा-बचने कुशलं च : प्रणाल्यां ईसी-मोटरस्य उपयोगः भवति, येन उत्पादन-ऊर्जा-उपभोगः न्यूनीकरोति, अनुरक्षणस्य आवश्यकता च न्यूनीकरोति ।
तलशीतलनम् : प्रणाली तलशीतलनसहितं बहुविधशीतलनविकल्पं प्रदाति, यत् कुशलतया भारीनां जटिलानां च सर्किटबोर्डानाम् शीतलीकरणं कर्तुं शक्नोति तथा च स्थिरप्रक्रियातापमानं सुनिश्चितं कर्तुं शक्नोति
तापविघटनप्रणाली : VisionXP+ भट्ट्याः स्वच्छतां शुष्कतां च सुनिश्चित्य प्रक्रियागैसस्य अशुद्धीनां पुनर्प्राप्त्यर्थं स्वच्छतां च कर्तुं तापविघटनप्रणालीयुक्ता अस्ति
बुद्धिमान् सॉफ्टवेयरसमाधानम् : प्रणाली निर्माणार्थं विनिर्मितैः बुद्धिमान् सॉफ्टवेयरसमाधानैः सुसज्जिता अस्ति, ये क्षेत्रविभाजनं अनुकूलितुं शक्नुवन्ति तथा च सटीकं स्थिरं च तापमाननियन्त्रणं सुनिश्चितं कर्तुं शक्नुवन्ति
अनुप्रयोग परिदृश्य
VisionXP+ पुनः प्रवाहसोल्डरिंग् प्रणाली विविधनिर्माणवातावरणानां कृते उपयुक्ता अस्ति, विशेषतः यत्र उच्चगुणवत्तायुक्तानां सोल्डरिंगप्रक्रियाणां आवश्यकता भवति अस्य मॉड्यूलर-निर्माणं प्रणालीविन्यासं लचीलं विविधं च करोति, तथा च भिन्न-भिन्न-अनुप्रयोग-आवश्यकतानां पूर्तिं कर्तुं शक्नोति, यथा नित्यं रेखापरिवर्तनं, शिफ्ट-सञ्चालनं च तदतिरिक्तं, प्रणाली विविधग्राहक-अनुप्रयोग-आवश्यकतानां पूर्तये सुनिश्चित्य विविधान् ऐड-ऑन् विकल्पान् प्रदाति