ERSA Hotflow-3/26 इति ERSA द्वारा उत्पादितः पुनः प्रवाहः ओवनः अस्ति, यः सीसा-रहित-अनुप्रयोगानाम् उच्च-मात्रायां उत्पादनस्य च कृते डिजाइनः अस्ति । उत्पादस्य विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
विशेषताः लाभाः च
शक्तिशाली तापसञ्चारः तापपुनर्प्राप्तिक्षमता च : हॉटफ्लो-3/26 बहुबिन्दुनोजलेन दीर्घतापनक्षेत्रेण च सुसज्जितम् अस्ति, यत् बृहत् तापक्षमतायुक्तसर्किटबोर्डस्य सोल्डरिंग् कर्तुं उपयुक्तम् अस्ति एषा परिकल्पना प्रभावीरूपेण तापसञ्चारस्य कार्यक्षमतां वर्धयितुं शक्नोति तथा च पुनः प्रवाहस्य ओवनस्य तापक्षतिपूर्तिक्षमतायां सुधारं कर्तुं शक्नोति ।
बहुविधशीतलनविन्यासः : पुनः प्रवाहः ओवनः बहुशीतलनसमाधानं यथा वायुशीतलनं, साधारणजलशीतलनं, वर्धितं जलशीतलनं, सुपरजलशीतलनं च प्रदाति, यस्य अधिकतमशीतलनक्षमता १० डिग्री सेल्सियस/सेकेण्ड् पर्यन्तं भवति, भिन्नपरिपथस्य शीतलनआवश्यकतानां पूर्तये बोर्ड्स् तथा उच्चबोर्डतापमानस्य कारणेन दुर्विवेचनं परिहरन्तु।
बहुस्तरीयप्रवाहप्रबन्धनप्रणाली: उपकरणस्य अनुरक्षणस्य सुविधायै जलशीतलप्रवाहप्रबन्धनं, चिकित्सापत्थरसङ्घटनं + सोखनं, विशिष्टतापमानक्षेत्रप्रवाहविरोधः इत्यादयः सन्ति, अनेकप्रवाहप्रबन्धनविधिषु समर्थनं करोति
पूर्ण-उष्णवायु-प्रणाली : तापन-खण्डः बहु-बिन्दु-नोजल-पूर्ण-उष्ण-वायु-प्रणालीं स्वीकरोति यत् लघु-घटकानाम् स्थानान्तरणं, दूरं च उड्डयनं च प्रभावीरूपेण निवारयति, तथा च भिन्न-भिन्न-तापमानक्षेत्राणां मध्ये तापमान-हस्तक्षेपं परिहरति
कंपन-रहित-निर्माणं स्थिर-पट्टिका च : वेल्डिंग-प्रक्रियायाः समये स्थिरतां सुनिश्चित्य, मिलाप-सन्धिषु विकारं निवारयितुं, वेल्डिंग-गुणवत्तां च सुनिश्चित्य सम्पूर्णप्रक्रियायां पटलस्य डिजाइनं कृतम् अस्ति
अनुप्रयोग परिदृश्य
Hotflow-3/26 reflow oven इत्यस्य उपयोगः 5G संचारः, नवीन ऊर्जावाहनः इत्यादिषु उदयमान-उद्योगेषु बहुधा भवति । एतेषां उद्योगानां विकासेन सह पीसीबी-इत्यस्य स्थूलता, स्तरसङ्ख्या, तापक्षमता च निरन्तरं वर्धते । हॉटफ्लो-३/२६ इत्यस्य शक्तिशालिनः तापसञ्चारक्षमताभिः बहुशीतलनविन्यासैः च सह बृहत्तापक्षमतायुक्तानां सर्किटबोर्डानाम् पुनःप्रवाहसोल्डरिंग् कृते आदर्शः विकल्पः अभवत्