EXOS 10/26 रिफ्लो ओवनः संवहनपुनर्प्रवाहसोल्डरिंग् प्रणाली अस्ति यस्य अनेकाः विशिष्टाः विशेषताः तकनीकीलाभाः च सन्ति । अस्मिन् प्रणाल्यां २२ तापनक्षेत्राणि ४ शीतलनक्षेत्राणि च सन्ति, शिखरक्षेत्रस्य अनन्तरं वैक्यूमकक्षं स्थापितं भवति, यत् प्रभावीरूपेण शून्यतायाः दरं ९९% यावत् न्यूनीकर्तुं शक्नोति
तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण
तापन-शीतलनक्षेत्राणि : EXOS 10/26 इत्यस्मिन् 4 शीतलनक्षेत्राणि 22 तापनक्षेत्राणि च सन्ति, येन वेल्डिंग्-काले सटीकं तापमाननियन्त्रणं सुनिश्चितं भवति ।
वैक्यूम-कक्षः : वैक्यूम-उपचारद्वारा शून्य-दरं अधिकं न्यूनीकर्तुं शिखरक्षेत्रस्य अनन्तरं वैक्यूम-कक्षं स्थापयन्तु ।
स्मार्ट फंक्शन्स् : प्रणाल्यां स्मार्ट फंक्शन्स् सन्ति ये किफायती तथा शून्य-रहितं उत्पादनं सक्षमं कुर्वन्ति ।
अनुरक्षणसुविधा : वैक्यूममॉड्यूले रोलराणां स्नेहनस्य आवश्यकता नास्ति तथा च तेषां परिपालनं सुलभं भवति, तथा च केचन वैक्यूमपम्पाः द्रुतरक्षणार्थं स्वतन्त्रमॉड्यूलकोष्ठकेषु एकीकृताः भवन्ति
अनुप्रयोगपरिदृश्यानि उपयोक्तृसमीक्षाश्च
EXOS 10/26 रिफ्लो ओवनस्य व्यापकरूपेण उपयोगः पावर इलेक्ट्रॉनिक्स तथा उच्च-विश्वसनीयता-प्रौद्योगिकीक्षेत्रेषु भवति, तथा च विशेषतया वेल्डिंग-आवश्यकतानां कृते उपयुक्तः अस्ति यस्य कृते उच्च-विश्वसनीयतायाः न्यून-शून्य-दरस्य च आवश्यकता भवति अस्य उच्चदक्षता, न्यूनरक्षणव्ययः च अस्य विपण्यां बहुधा प्रशंसितः भवति