सोनी SMT यन्त्रस्य SI-G200 इत्यस्य विनिर्देशाः निम्नलिखितरूपेण सन्ति ।
मशीन आकार: 1220mm x 1850mm x 1575mm
मशीन वजन: 2300KG
उपकरण शक्ति: 2.3KVA
सब्सट्रेट आकारः न्यूनतमं 50mm x 50mm, अधिकतमं 460mm x 410mm
सब्सट्रेट मोटाई: 0.5 ~ 3 मिमी
प्रयोज्य भागों: मानक 0603 ~ 12mm (चल कैमरा विधि)
स्थापन कोण: 0 डिग्री ~ 360 डिग्री
प्लेसमेंट सटीकता: ± 0.045mm
स्थापना लय: 45000CPH (0.08 सेकण्ड् चलन कॅमेरा/1 सेकण्ड् स्थिरः कॅमेरा)
फीडर्-सङ्ख्या : अग्रे पार्श्वे ४० + पृष्ठभागे ४० (कुलं ८०) ।
फीडर प्रकार: 8mm चौड़ा कागज टेप, 8mm चौड़ा प्लास्टिक टेप, 12mm चौड़ा प्लास्टिक टेप, 16mm चौड़ा प्लास्टिक टेप, 24mm चौड़ा प्लास्टिक टेप, 32mm चौड़ा प्लास्टिक टेप (यांत्रिक फीडर)
प्लेसमेण्ट् हेड संरचना : १२ नोजल्स्/१ प्लेसमेण्ट् हेड, कुलम् २ प्लेसमेण्ट् हेड्स
वायु दबाव: 0.49 ~ 0.5Mpa
वायु उपभोगः : प्रायः १०L/मिनिट् (५०NI/मिनिट्)
सब्सट्रेट प्रवाहः वाम→दक्षिण, दक्षिण←वाम
परिवहन ऊंचाई: मानक 900mm±30mm
वोल्टेजस्य उपयोगेन: त्रिचरणीयः 200V (±10%), 50-60HZ12
तकनीकीविशेषताः अनुप्रयोगपरिदृश्याः च
सोनी इत्यस्य प्लेसमेण्ट् मशीन् SI-G200 इति द्वयोः नूतनयोः उच्चगतियुक्तयोः ग्रहपैचसंयोजकयोः, नवविकसितेन बहुकार्यात्मकेन ग्रहसंयोजकेन च सुसज्जितम् अस्ति, यत् अधिकशीघ्रं सटीकतया च उत्पादनक्षमतां वर्धयितुं शक्नोति अस्य लघु आकारः, उच्चगतिः, उच्चसटीकता च विभिन्नानां इलेक्ट्रॉनिकघटकसंयोजननिर्माणपङ्क्तयः आवश्यकतां पूरयितुं शक्नोति । द्विग्रहीय-पैच-संयोजकः ४५,००० CPH उच्च-उत्पादन-क्षमतां प्राप्तुं शक्नोति, तथा च पूर्व-उत्पादानाम् अपेक्षया अनुरक्षण-चक्रं ३ गुणाधिकं भवति तदतिरिक्तं अस्य न्यूनशक्ति-उपभोग-दरः उच्च-उत्पादन-क्षमतायाः, स्थान-बचने-आवश्यकतानां च कृते उपयुक्तः अस्ति ।