Sony SI-F209 SMT यन्त्रस्य विनिर्देशाः कार्याणि च निम्नलिखितरूपेण सन्ति ।
विनिर्देशाः
उपकरण आकार: 1200 मिमी X 1700 मिमी X 1524 मिमी
उपकरण वजन: 1800kg
विद्युत् आपूर्ति आवश्यकताएँ: एसी 3-चरण 200V ± 10% 50/60Hz 2.3KVA
वायुस्रोतस्य आवश्यकताः : 0.49 ~ 0.5MPa
कार्याणि कार्याणि च
सोनी SI-F209 SMT यन्त्रं SI-E2000 श्रृङ्खलायाः डिजाइनस्य आधारेण अस्ति यत् बहुवर्षेभ्यः विक्रीतम् अस्ति । यांत्रिकं डिजाइनं संकुचितं भवति तथा च सटीकपिच-माउण्टिङ्ग्-उपकरणानाम् उपयुक्तम् अस्ति । न केवलं E2000 श्रृङ्खलायाः समानचिप् भागानां कृते उपयुक्तं, अपितु बृहत्संयोजकानाम् कृते अपि उपयुक्तम् अस्ति, प्रयोज्यभागक्षेत्रं च बहु विस्तारितम् अस्ति तदतिरिक्तं F209 इत्यनेन चित्रसंसाधनं त्वरितुं, भागमाउण्टिङ्ग् समयं लघुं कर्तुं, भागदत्तांशनिर्माणसमयं न्यूनीकर्तुं च नूतनं चित्रसंसाधनप्रणालीं स्वीक्रियते
