ASSEMBLEON AX301 इति प्लेसमेण्ट् मशीन् अस्ति, यस्य उपयोगः मुख्यतया इलेक्ट्रॉनिकघटकानाम् स्थापनार्थं भवति ।
विनिर्देशः
प्लेसमेण्ट् सटीकता : AX301 प्लेसमेण्ट् मशीने उच्च-सटीक-प्लेसमेण्ट् क्षमता अस्ति तथा च उच्च-सटीक-प्लेसमेण्ट् प्राप्तुं शक्नोति तथा च उच्च-निष्पादनं लचीलतां च सुनिश्चितं कर्तुं शक्नोति।
प्लेसमेण्ट्-वेगः : अस्य उपकरणस्य प्लेसमेण्ट्-वेगः अधिकः भवति, अल्पकाले एव बहुसंख्यायां प्लेसमेण्ट्-कार्यं सम्पन्नं कर्तुं शक्नोति ।
प्रयोज्यघटकपरिधिः : एकीकृतपरिपथाः, प्रतिरोधकाः, संधारित्राः इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति, विभिन्नानां इलेक्ट्रॉनिकघटकानाम् आरोहणार्थं उपयुक्तः
संगतता : AX301 प्लेसमेण्ट् यन्त्रं विविधैः इलेक्ट्रॉनिकघटकैः उत्पादनरेखाप्रणालीभिः च सह संगतम् अस्ति, तथा च भिन्नानां उत्पादनानाम् आवश्यकतानां पूर्तिं कर्तुं शक्नोति
परिणाम
उत्पादनदक्षतायां सुधारः : उच्चगति-उच्च-सटीक-स्थापनस्य माध्यमेन उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं कृत्वा उत्पादनचक्रं न्यूनीकरोतु।
व्ययस्य न्यूनीकरणं : उच्चं उत्पादनं लचीलता च यूनिट् माउण्टिङ्ग् व्ययस्य न्यूनीकरणं करोति, येन कम्पनीनां उत्पादनव्ययस्य नियन्त्रणे सहायता भवति ।
उत्पादस्य गुणवत्तायां सुधारः : उच्च-सटीक-माउण्टिङ्ग् इलेक्ट्रॉनिक-उत्पादानाम् गुणवत्तां सुनिश्चितं करोति तथा च अनुचित-माउण्टिङ्ग्-कारणात् विफलतायाः दरं न्यूनीकरोति ।
विविध आवश्यकतानां अनुकूलता : विभिन्नग्राहकानाम् आवश्यकतानां पूर्तये विविधविद्युत्पदार्थानाम् उत्पादनार्थं उपयुक्तम्