ASSEMBLEON AX201 इति इलेक्ट्रॉनिक-उत्पादानाम् निर्माणे प्रयुक्तं यन्त्रं, मुख्यतया चिप-माउण्टर्-इत्यस्य चालन-नियन्त्रणाय च उपयुज्यते ।
विनिर्देश पैरामीटर
AX201 इत्यस्य विशिष्टविनिर्देशाः निम्नलिखितरूपेण सन्ति ।
वोल्टेज रेंज: 10A-600V
आकारः ९४९८ ३९६ ०१६०६
कार्याणि अनुप्रयोगपरिदृश्यानि च
ASSEMBLEON AX201 मुख्यतया चिप् माउण्टर् इत्यत्र उपयुज्यते, तस्य विशिष्टकार्यं च अन्तर्भवति :
ड्राइव् नियन्त्रणम् : AX201, चिप् माउण्टरस्य ड्राइव् मॉड्यूल् इत्यस्य रूपेण, चिप् माउण्टरस्य विविधक्रियाः, यथा पिकिंग्, प्लेसिंग् च चालयितुं उत्तरदायी भवति
सटीकनियन्त्रणम् : सटीकड्राइवनियन्त्रणस्य माध्यमेन चिप् माउण्टरस्य संचालनसटीकता सुनिश्चिता भवति, उत्पादनदक्षता गुणवत्ता च सुधरति
विविध-अनुप्रयोग-परिदृश्यानां अनुकूलः : विविध-इलेक्ट्रॉनिक-घटकानाम् माउण्टिङ्ग्-आवश्यकतानां कृते उपयुक्तः, यस्य व्यापकरूपेण एसएमटी (पृष्ठ-माउण्ट-प्रौद्योगिकी) उत्पादन-रेखासु उपयोगः भवति
