एएसएम प्लेसमेण्ट् मशीन X4iS इति उच्चप्रदर्शनयुक्तं प्लेसमेण्ट् मशीन् अस्ति यस्य अनेकाः उन्नताः तकनीकीविशेषताः मापदण्डाः च सन्ति ।
तकनीकीमापदण्डाः स्थापनवेगः : X4iS इत्यस्य स्थापनवेगः अतीव द्रुतगतिः भवति, यस्य सैद्धान्तिकगतिः 200,000 CPH (प्रतिघण्टां स्थापनस्य संख्या), वास्तविकः IPC गतिः 125,000 CPH, तथा च 150,000 CPH इत्यस्य सिप्लेस् बेन्चमार्कवेगः
प्लेसमेण्ट् सटीकता : X4iS इत्यस्य प्लेसमेण्ट् सटीकता अतीव अधिका भवति, यथा :
स्पीडस्टार: ± 36μm / 3σ
मल्टीस्टार: ± 41μm / 3σ (सी एंड पी); ± 34μm / 3σ (पी एंड पी)
ट्विनहेड: ± 22μm / 3σ
घटकपरिधिः : X4iS घटकाकारस्य विस्तृतपरिधिं समर्थयति, यथा निम्नलिखितम् ।
स्पीडस्टार: 0201 (मेट्रिक)-6 x 6 मिमी
मल्टीस्टार: 01005-50 x 40 मिमी
TwinHead: 0201 (मेट्रिक)-200 x 125mm
PCB आकारः : 50 x 50mm तः 610 x 510mm पर्यन्तं PCB समर्थयति
फीडर क्षमता: 148 8mm X फीडर
यन्त्रस्य आयामाः भारः च
यन्त्रस्य परिमाणम् : १.९ x २.३ मीटर्
भारः ४,००० कि.ग्रा
अन्ये विशेषताः ब्रैकटस्य संख्या : चत्वारि ब्रैकटाः
पटलविन्यासः : एकः वा द्वयः वा पटलः
स्मार्ट फीडर : अति-द्रुत-स्थापन-प्रक्रिया, स्मार्ट-संवेदकाः, अद्वितीय-डिजिटल-प्रतिबिम्ब-प्रक्रिया-प्रणाली च सर्वोच्च-सटीकतां प्रदातुं प्रक्रिया-विश्वसनीयतां प्राप्तुं च सुनिश्चितं करोति
अभिनवविशेषताः : द्रुतं सटीकं च PCB warpage detection इत्यादीनि समाविष्टानि।