ASM SMT D2i एकं कुशलं लचीलं च SMT यन्त्रम् अस्ति, विशेषतया उत्पादनवातावरणानां कृते उपयुक्तं यत्र उच्चसटीकतायाः उच्चदक्षतायाः च आवश्यकता भवति ।
तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण
D2i SMT यन्त्रे निम्नलिखिततांत्रिकमापदण्डाः कार्यक्षमतायाः लक्षणं च सन्ति ।
स्थापनवेगः : D2i इत्यस्य स्थापनवेगः उच्चः भवति तथा च बृहत्-परिमाणस्य उत्पादनस्य आवश्यकताः पूर्तयितुं शक्नोति ।
सटीकता : अस्य सटीकता 25μm@3sigma पर्यन्तं भवति, येन उच्च-सटीक-स्थापन-सञ्चालनं सुनिश्चितं भवति ।
लचीलापनम् : विभिन्नानां उत्पादन-आवश्यकतानां कृते उपयुक्तं 12-नोजल-संग्रह-स्थापन-शिरः, 6-नोजल-संग्रह-स्थापन-शिरः च सहितं विविध-स्थापन-शिरः-प्रकारस्य समर्थनं करोति
प्रयोज्य परिदृश्यानि लाभाः च
D2i SMT यन्त्रं विविधविद्युत्निर्माणपरिदृश्यानां कृते उपयुक्तम् अस्ति, विशेषतः उत्पादनवातावरणानां कृते यत्र उच्चसटीकतायाः उच्चदक्षतायाः च आवश्यकता भवति अस्य मुख्यलाभाः सन्ति- १.
उच्चसटीकता: D2i इत्यस्य 25μm@3sigma सटीकता स्थापनस्य सटीकता सुनिश्चितं करोति तथा च विभिन्नसटीकघटकानाम् स्थापनार्थं उपयुक्ता अस्ति।
उच्चप्रदर्शनम् : उच्चस्थापनवेगेन, उन्नतस्थापनसटीकतायाः च कारणेन D2i समानव्ययेन उच्चतरप्रदर्शनं प्रदातुं समर्थः अस्ति ।
लचीलापनम् : विविधस्थापनशिरःप्रकारस्य समर्थनं करोति, उत्पादनस्य आवश्यकतानुसारं लचीलतया विन्यस्तुं शक्यते, तथा च भिन्न-उत्पादन-परिदृश्यानां कृते उपयुक्तः अस्ति